SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ Jain Education International 2010_05 | तैः सुप्तस्तापसः सरलपेटिको धृत्वा भूपतेः पुरो मुक्तः । विजङ्गज्ञानी स्वकृतकर्म निन्दन् मौनी दुष्टनृपेण | शूखायां रोपितः । तत्कर्मक्ष्येण सुरोऽभूत् । इत्यनयदानं वर्णितम् । तथेह जगति दानं पञ्चविधं प्रसिद्धं । यतः - अयं सुपत्तदाणं श्रणुकंपा उचियकित्तिदाएं च । दोहिं पि मुरको जणि तिनि जोगाई दीयंति ॥ १ ॥ तत्राद्यं हननबन्धादिजयजीतानां जन्तूनां प्राणत्राणादिना निर्भयकारणं ज्ञेयं १ । सुपात्रं तु सु-शोजनं पात्रं स्थानं ज्ञानादिरत्नत्रयाणां यघा सु-अतिशयेन पापात्रायत इति सुपात्रं, एवंविधनामानुरूपं सुपात्रदानं दुर्लनं २ । अनुकम्पा तु दीनदुः स्थितादीनां दयया पात्रापात्रविचाररहितं यद्दीयतेऽन्नादिकं तदनुकम्पादानं । यतः - दानकाले महेवानां किं पात्रापात्रचिन्तया । दीनाय देवदूष्यार्धं यथाऽदात् कृपया प्रजुः ॥ १ ॥ तथा दुःषमारेऽपि जगमुश्रायेन वक्ष्यमाणधान्यमूढकाः कृपया दत्ताः अ य मूढसहस्सा विसलरायस्स बार हम्मीरे । इगवीस य सुरताले निरके जगमुसादुणा दिन्ना ॥ १ ॥ नवकरवाली मणिष्ठामा ते पर अलगा चार । दानशाला ( ११२ ) जगमुतणी दीसे पुहवीमुकार ॥ २ ॥ प्रजाते यत्रोपविश्य जगकुर्यथेनं दानं ददाति तत्र यवनिकां बन्धयति लजाया ये कुखीनाः स्त्रियश्च प्रकटं न गृह्णन्ति तेषां दानार्थ । एकदा विसलदेवः स्वजाग्यपरीक्षार्थं वेषं परावत्यैकाकी निजकरं यवनिकान्तरे प्रसारयामास । जगमुस्तं करं लक्षणोपेतं जाग्यशालिनो वीक्ष्य "जगजनमान्यस्य कस्यापि For Private & Personal Use Only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy