SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. ॥ ए३ ॥ Jain Education International 2010 प्रलपथ । यतः तु मांसं । एवमपरापरगृहेषु सकलां रात्रिं परिभ्रम्य मेखितं दीनाराणां लक्षं । प्रगे सजायां दर्शितं सर्वक्षत्रियाणां - "जोः ! यूयमेवं वदथ यन्मांसं सुलनं, तदद्यैतावता इव्येणापि न प्राप्तं " । ततस्ते खनिता मौनेन स्थिताः । तदाऽजयः प्राह - "स्वात्मा सर्वेषामपि वनोऽस्ति, मुधैव यूयमेवं मांसलुब्धाः श्रमेध्यमध्ये कीटस्य सुरेन्द्रस्य सुरालये । समाना जीविताकाङ्क्षा समं मृत्युजयं घयोः ॥ १ ॥ निमपि संप्राप्तः प्राणी मर्तु न वाञ्छति । स्वादुमन्तो जयन्ति स्वस्वाहाराः कुक्षितावपि ॥ २ ॥ यस्तु हिंसां करोति स तु दुःखजाग्जवति, तद्यथा गोपो बब्बूलला प्रोतयूकोत्यपातकात् । श्रष्टोत्तरशतं वारान् शूलिकारोपणान्मृतः ॥ १ ॥ नागपुरे माधवगोपाल एकदा गोचारणार्थ गतो महारण्ये, तापार्तो बब्बूलतरुतले निषसः, मस्तकाद्यूका उत्सङ्गे पतिता दृष्टा, बब्बूलतीक्ष्णशूलायां निर्दयत्वेन प्रोता " एषा मद्देहसार चौरिणी” इति विचिन्त्य । तत्पातकोदयात्तस्मिन्नेव जवे चौर्येण शूलाप्रोतो मृतः । एवं सप्तोत्तरशतवारान् पृथक् पृथग्नवेषु चौर्यादिदोषमासाद्य तथैव शूझ्यादिविरुम्वनया मृतः । सप्तोत्तरशततमे जवे स्तोकतत्कर्मोदयातापसी दीक्षा प्राप्ता । सर्वदा वनवासी शुष्कफलपत्रजोजी निःसङ्गव्रतधारी वने तिष्ठति । विजङ्गज्ञानवान् जातः । तस्मिन्नवसरे तत्रासन्ननगरनृपस्य रत्नाजरापेटी चौरे गृहीता । यामिकाः पदपङ्क्त्यनुसा| रेण तत्पृष्ठौ खग्नाः । चौरो नंष्ट्वा तत्तापससमीपे तां मुक्त्वा वटे चटित्वा स्थितः । प्राहरिकास्तत्रागताः । For Private & Personal Use Only स्तंज- १५ ॥ ए३ ॥ www.jainelibrary.org.
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy