________________
अमात्यारोपितराज्यनारः सुखान्येवानुनवति । सीमाखनृपा राज्योवेदनार्थ समेताः, तदाऽमात्यैठूतक्रीमा कुर्वन् स रुमः, रोधस्वरूपं प्रोक्तं, तथापि न मुञ्चति द्यूतं । पश्चान्नार्ययाऽपि पाशकान् पातयन्त्या मोक्तं, तदा तेनोक्तं| “स वटः पञ्च ते यक्षा ददन्ति च हरन्ति च । श्रशान् पातय कट्याणि यनाव्यं तनविष्यति ॥१॥" 13
। लोक श्राश्चये जातं । एकदा कृषिसमायोगे पूर्वनवपन्ला कृता । गुरुणा कथितं-"त्वया पूर्वनवे पञ्चपूतररक्षणं कृतं, क्रमेण ते यक्षा जाताः, तैरेव ४ राज्यं रहितं” । ततस्तेन राज्ञा वापीकूपतटाकादिजलेषु गलनकस्थापनममायुद्घोषणं च कृतं।
नाय शिक्षा-एकदा श्रेणिकेन सजायामजाणि-"संप्रति नगरमध्ये | किं वस्तु सुखलमस्ति ?” । तत्र त्रिया निर्दयाः प्रोचुः-"श्रधुना पलं सुखनमस्ति” । तन्वृत्वाऽनया-18 मात्येन चिन्तितं-"अहमद्यैषां परीक्षां करोमि" । ततो रात्रौ सर्वक्षत्रियगृहेषु पृथक् पृथग्गत्वाऽवोचत्-"जो राजपुत्रा ! अद्य राज्ञो महान्याधिरुत्पन्नोऽस्ति, वैद्यैर्बहुजिरप्यौषधैश्चिकित्सितोऽपि गुणो न । दृश्यते, किंतु यदि मनुष्यसत्कं कालिजमांसं टङ्कष्यप्रमाणं नवति तदा जीवति, अन्यथा मरिष्यत्येव, यूयं तदीयग्रासोपजीविन एतावदपि न करिष्यथ ?" । तेनोक्तं-"दीनारसहस्रं गृह्यतां, परं मां मुञ्च, अन्यत्र ग"। अनयेन गृहीतं व्यं । गतः पुनरन्यगृहे । तथैव चोकं । तेनापि दीनारसहस्रमर्पित, न
१ हृदयमांस ।
For Private & Personal Use Only
____JainEducation International 2010
www.jainelibrary.org