________________
उपदेशपा.
स्तन. १५
॥ए
॥
स्वचरित्रं जगौ । एवं स राजर्षिर्लक्षपूर्ववर्षाणि यावच्चरणमासेव्य परमं चिन्मयं चिद्रूपं चिदानन्द चिद्घनं मोदं जगामेति ॥
यस्याः समाराधनतो प्योस्तयोः, सौजाग्यसिद्धितिविधाऽपि सङ्गता। नैतादृशो वासरबुद्धिवर्धको, विश्वे ततोऽर्यो विधिवजितेन्बुभिः॥१॥ ॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्यवृत्ती
पञ्चदशस्तम्ले २१५ व्याख्यानम् ॥
RECEARAN
व्याख्यानं ॥ १६ ॥ अजयं सर्वसत्त्वेन्यो यो ददाति दयापरः। तस्य देहाधिमुक्तस्य जयं नास्ति कुतश्चन ॥१॥ स्पष्टः । अत्रालयदानोपरि दृष्टान्ताः-जयपुरे धनानिधारामिकेण पञ्च पूतरा दीन्धिया दयापरिणामेन रदिताः । कालेन मृत्वा कुलपुत्रको जातः । बाध्ये मातापितृमरणाद्देशान्तरं गठन् रात्रावरण्ये वटवृक्षाधः स्थितः । तत्रस्थैः पञ्चनिर्यटैः स दृष्टः । पूर्वनवोपकारीति ज्ञात्वा कथितं-"तव पञ्चमदिवसे राज्यं नावि” । तबृत्वा हृष्टः । पञ्चमे दिने मृतापुत्रनरपालनृपतेर्वाणारसीनगरीराज्यं जातं ।
१ समासश्चिन्त्यः ।
॥ए
॥
www.jainelibrary.org
For Private & Personal Use Only
Jain Education International