________________
अस्य गदाः कथं गमिष्यन्ति ?" । गुरुः प्राह-"पूर्वोक्तविधिनी यथाशक्ति पञ्चमीतपसा सर्व सुस्य : नावि" । कुमारेण गुणमञ्जर्या च विधिवत्तपोऽङ्गीकृतं, तेन सर्वे गदा गताः । वरदत्तः स्वयंवरसमेतानां ! सहस्रसङ्ख्यया कन्यानां पाणिग्रहणं चकार । क्रमेण राज्यं जुक्त्वा स्वसूनवे राज्यं दत्त्वा दीक्षामग्रहीत् ।। जातोत्तमरूपा साऽपि जिनचन्त्रेण परिणीता । चिरं गृहसौख्यं नुक्त्वा विधिना तपस उद्यापनं विधाय । दीक्षा कक्षीकृत्य क्रमात्तौ कालं कृत्वा वैजयन्ते सुरोत्तमौ बजूवतुः । ततो वरदत्त श्रायुःक्षये ध्युत्वा | जम्बूधीपस्थविदेहे पुएमरीकिणीपुर्याममरसेननृपपत्नीगुणवतीकुदौ शूरसेननामा पुत्रोऽजूत् । यौवने । कन्यानां शतमेकमुपयेमे । ततः पिता तस्मै निजं राज्यं दत्त्वा परलोकमगात् । श्रन्यदा तत्र श्रीसीम-13 न्धरस्वामिसमवसरणं जातं, तज्ज्ञात्वा विधिना जिनं नत्वेति देशना श्रता-"जो जव्याः ! सौजाग्यपञ्चमी ज्ञानपश्चमी च, तस्या श्राराधनं वरदत्तवत् क्रियतां"। राजा पप्रल-"कोऽयं वरदत्तः। यो | नवनिः स्तुतः ?" । जगवनिर्यथाज्ञातं प्रोक्तं । तदा स हृष्टः । तत्रापि सपौरो नृपस्तत्तपोऽङ्गीचकार दश-13 || सहस्रवर्षाणि यावत्राज्यं प्रपाट्य स्वपुत्रं राज्येन्यस्य तीर्थङ्करपार्वे व्रतमग्रहीत् । एकवर्षसहस्रं राजर्षि-11 ||श्चारित्रं प्रपाट्य पञ्चमज्ञानमुत्पाद्य मोक्षमवाप । श्रथ गुणमञ्जरीजीवस्ततश्च्युत्वा जम्बूधीपस्थरमणीविज
येऽमरसिंहनृपजार्याऽमरवतीकुझाववातरत् । पित्रा सुग्रीव इति नाम कृत्वा विंशतितमे वर्षे तस्मै स्वसू-18 नवे राज्यं दत्त्वा दीक्षा जगृहे । अथ सुग्रीवपेन बह्वीनां कन्यानां करपीमनमकारि । तस्य चतुरशीतिसहस्राः पुत्रा जझिरे । ततो राज्यं पुत्रेन्यो वितीय संयमेन तपसा च केवलज्ञान प्राप । देशनासु सर्वत्र
___JainEducation international 2010
For Private & Personal use only
www.jainelibrary.org