________________
CAAAAAKAL
जीव वचंता नरगगइ, अवञ्चता गइ सग्ग । ९ जाणुं दो वाटमी, जिण लावे तिण खग्ग ॥१॥
वेधकदुग्धघटश्रवणसमुत्पन्न विवेकेन यावजीवं प्राणिवधनियमो गृहीतः, अश्वग्रामप्रदानैश्च चारणो। दूध गुम्वत् पूजित इति । तथा विक्रमार्केण मनसा प्रणामः कृतः, स सिझसेनगुरुणा ज्ञातः, ततो धर्मलानो| दत्ता, तेन राज्ञा पृष्टं-"पूज्य ! अनेन किं स्यात् ?” । सूरिराह
"पुर्वारा वारणेन्जा जितपवनजवा वाजिनः स्यन्दनौघा, लीलावत्यो युवत्यः प्रचलितचमरैपिता राज्यलक्ष्मीः । उच्चैः श्वेतातपत्रं चतुरुदधितटीसंकटा मेदिनीयं,
प्राप्यन्ते यत्प्रभावात्रिनुवनविजयी सोऽस्तु ते धर्मलानः ॥ १॥" सूरिगुणैर्हष्टो नूपः कनककोटिं ददौ । निःस्पृहत्वेन तधर्मस्थाने स्थापितं । इत्याद्यनेके दृष्टान्ताः स्वय| मुचितदाने वाच्याः ।। कीत्य मार्गणादीनां यद्दीयते तत्कीर्तिदानं । यथैकदा सपादलक्ष्देशाधिपति
मर्णराज प्रति दिग्विजययात्रायां सञ्चरन् कुमारपालः स्वनरैरश्वपर्याणकममार्जयत् । तदा पासप्ततिसा| मन्तैरुपहसितः “वणिगेवायं किं करिष्यति सङ्ग्रामे" ? । ज्ञातराणकाशयेन कुमारपाखेन पूगीफलगोणी षोमशमणमिता मार्गे पतिता नमाग्रेणोबालिता, प्रतरकटाहकसप्तकं च परस्परं मध्यस्थं खोहमयनबैकघातेन प्रस्फोटित । तदावसरोचितवचनचतुर श्रामन्नट्टः प्राह
रे ररकर बहु जीवमा, रणे मयगत मारई। न पीये श्रणगल नीर, तेही राय संहारई॥
Jain Education International 2010-11
For Private & Personal Use Only
www.jainelibrary.org