________________
पुनस्तथैव प्रोच्य तृतीयमवधिज्ञानाराधनार्थ काव्यंअस्पं तत्पनकावगाहनसमं चासङ्ख्यलोकानगं, ज्ञानं स्यादवधेश्च रूपिविषयं सम्यग्दृशां तन्डुलम् । देवादौ नवप्राप्ति नृषु तथा तिर्यकुलावोनवं, षड् जेदाः अनुनिश्च यस्य कथिता ज्ञानं जजेत्तत्सदा ॥३॥ | पुनस्तथैव चतुर्थ मनःपर्यवज्ञानाराधनार्थ काव्यंसाधूनामप्रमादतो गुणवतां तुर्य मनःपर्यवं, ज्ञानं तद्विविधं त्वनिन्धियत्नवं तत्स्वात्मकं देहिनाम् । चेतोजव्यविशेषवस्तुविषयं दीपे च साधिके, सकृज्ज्ञानगुणाञ्चितान् व्रतधरान् वन्दे सुयोगैर्मुदा ॥४॥
पुनस्तथैव पञ्चमकेवलज्ञानाराधनार्थ काव्यंनिर्जेदं विशदं करामलकवज्ज्ञेयं परिछेदकं, लोकालोकविनासकं चरमचिन्नान्त्यं व्रजेत्स्वात्मतः। निधास्वमसुजागरातिगदशं तुर्या दशां संगतं, वन्दे कार्तिकपञ्चमीश्रुतदिने सौजाग्यलक्ष्म्यास्पदम् ॥५॥
इति पञ्चज्ञानाराधनविधियः । अथ पञ्चषष्टिमासैस्तपसि पूर्णे जाते सति चैत्यज्ञानादिरनत्रयो|पयोगीन्युपकरणानि पञ्चपञ्चसङ्ख्याकानि संमीट्योद्यापनं कार्य । यतः
उद्यापनं यत्तपसः समर्थने, तच्चैत्यमौसौ कलशाधिरोपणम् । फलोपरोपोऽहतपात्रमस्तके, ताम्बूलदानं कृतनोजनोपरि ॥१॥ इत्यादिगुरुवचनानि श्रुत्वा यथाविधि तत्तपो गुणमञ्जर्या प्रतिपन्नं ।
Jain Education International 2010
१०१६
For Private & Personal use only
www.jainelibrary.org