SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ पुनस्तथैव प्रोच्य तृतीयमवधिज्ञानाराधनार्थ काव्यंअस्पं तत्पनकावगाहनसमं चासङ्ख्यलोकानगं, ज्ञानं स्यादवधेश्च रूपिविषयं सम्यग्दृशां तन्डुलम् । देवादौ नवप्राप्ति नृषु तथा तिर्यकुलावोनवं, षड् जेदाः अनुनिश्च यस्य कथिता ज्ञानं जजेत्तत्सदा ॥३॥ | पुनस्तथैव चतुर्थ मनःपर्यवज्ञानाराधनार्थ काव्यंसाधूनामप्रमादतो गुणवतां तुर्य मनःपर्यवं, ज्ञानं तद्विविधं त्वनिन्धियत्नवं तत्स्वात्मकं देहिनाम् । चेतोजव्यविशेषवस्तुविषयं दीपे च साधिके, सकृज्ज्ञानगुणाञ्चितान् व्रतधरान् वन्दे सुयोगैर्मुदा ॥४॥ पुनस्तथैव पञ्चमकेवलज्ञानाराधनार्थ काव्यंनिर्जेदं विशदं करामलकवज्ज्ञेयं परिछेदकं, लोकालोकविनासकं चरमचिन्नान्त्यं व्रजेत्स्वात्मतः। निधास्वमसुजागरातिगदशं तुर्या दशां संगतं, वन्दे कार्तिकपञ्चमीश्रुतदिने सौजाग्यलक्ष्म्यास्पदम् ॥५॥ इति पञ्चज्ञानाराधनविधियः । अथ पञ्चषष्टिमासैस्तपसि पूर्णे जाते सति चैत्यज्ञानादिरनत्रयो|पयोगीन्युपकरणानि पञ्चपञ्चसङ्ख्याकानि संमीट्योद्यापनं कार्य । यतः उद्यापनं यत्तपसः समर्थने, तच्चैत्यमौसौ कलशाधिरोपणम् । फलोपरोपोऽहतपात्रमस्तके, ताम्बूलदानं कृतनोजनोपरि ॥१॥ इत्यादिगुरुवचनानि श्रुत्वा यथाविधि तत्तपो गुणमञ्जर्या प्रतिपन्नं । Jain Education International 2010 १०१६ For Private & Personal use only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy