SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. है। पञ्च मासांश्च यावत् विप्रतिक्रमणत्रिकालदेववन्दनसंपूर्णपोषधोपवासादिनिः विधिनाऽऽराधयेत् । तदिने । संज्ञ. १५ मूखनेदाः पञ्च उत्तरजेदाश्चैकपश्चाशत् , तन्नामग्रहणवर्णनपूर्वकमेकपञ्चाशद्योतकरैः कायोत्सर्गः कार्यः, स्थापनिकास्थपुस्तकस्य परित एकपञ्चाशत्प्रदक्षिणा देयाः, एकपञ्चाशत्दमाश्रमणानि च देयानि । तद्दिने-18 पूर्वश्रुतस्य पठन पाठनं श्रवणं च कार्य । यतः-.. अपूर्वज्ञानग्रहणं महती कर्मनिर्जरा । सम्यग्दर्शननैर्मट्यात् कृत्वा(ता) तत्त्वप्रबोधतः॥१॥ अथवा तहिने पट्टे पुस्तकं संस्थाप्य पञ्चवर्तिमयो दीपः पञ्च स्वस्तिकाश्च क्रियन्ते, ज्ञानकोशाः पूज्यन्ते, ज्ञानधनवृशिवितन्यते च । “ॐ ह्रीं नमो नाणस” इत्यस्य पिसहस्रमितो जापो विधेयः। इत्थं यदि मासे है मासे कर्तुं न क्षमस्तर्हि यावजीवं कार्तिकसितपञ्चमी अवश्यमाराध्या । अथवा पञ्चमीदिने जिनान्यणे पुस्तकान्तिके च चैत्यवन्दनं विधाय शक्रस्तवं पठित्वा प्रथम मतिज्ञानाराधनार्थ करेमि काउस्सग्गं, वंदण | अन्नचा १ नमस्कारस्य कायोत्सर्ग कृत्वा नमोऽर्हत्सिञ्चा० इत्याद्युक्त्वेदं काव्यं गम्नीरस्वरेण कथयतिBI अष्टाविंशतिनेदभिन्नगदितं ज्ञानं शुजाद्यं मतिः, सप्रज्ञाजिनिबोधिकश्रुतनिधेर्हेतुश्च बुद्धिप्रने। द पर्यायाः प्रश्रिता श्मे बहुविधा ज्ञानस्य चैकार्थिनः, सम्यग्दर्शनिसत्कमाप्तकथितं वन्दामि तनावतः ॥१॥ MI पुनश्चैत्यवन्दनादि पूर्वोक्तं विधाय काव्यं श्रन्यज्ञानचतुष्टयं स्वविषयं नैवानिधातुं हम, श्रीमत्केवखिनोऽपि वर्णनिकरज्ञानेन तत्त्वं जगुः । स्पष्टं स्वात्मपरप्रबोधनविधौ सम्यक्तं सूर्यवत्,जेदाः पूर्व(१४)मिताःश्रुतस्य गणिनिर्वन्याः स्तुवे तान्मुदाय ___Jain Education International 2010.00 For Private & Personal Use Only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy