________________
5
-%
%
%A5%
इति श्रुत्वा साऽऽह हास्यतः-"यूयं परिमतास्तेन किं जातं ? किं जगद्दारिद्यमुन्मूखितं ? सौख्यं च पुण्ये-| नेवावाप्यते, न च पठनपाठनप्रपञ्चेन" । इत्याकण्य श्रेष्ठी मौनं चकार । यतः___ उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये । पयःपानं नुजङ्गानां केवलं विषवर्धनम् ॥१॥ एकदा श्रेष्ठयूचे-“हे प्रिये ! एषां न कोऽपि स्वां कन्यां दत्ते प्रत्युतैवं कथयन्ति
मूर्खनिर्धनदूरस्थशूरमोदाजिलाषिणाम् त्रिगुणाधिकवर्षाणामेषां कन्या न दीयते ॥१॥ अथ त्वयाऽवतारो निरर्थको विहितः" । साऽऽह-नात्र मनाग्मम दोषः, तवैव दोषः, यतः-पित्रा-12 यत्ताः पितुर्नामवर्धकाश्च पुत्राः प्रोक्ताः, पुत्र्यो मात्रनुगाः स्मृताः । ततः श्रेष्ठी रुष्टो जगौ-“हे उर्जगे 18 पापिष्ठे ! स्त्रीचतुर्थजातिके ! मम संमुखं नापसे ?” सा पाह- "हे शठजातिनर ! पापी त्वदीयः पिता एव, येन श्वपुलसमो वक्रमतिः त्वं प्रकटीकृतः” । इत्याकर्ण्य क्रुघन तेन सा पाषाणेन ऊटिति हता शिरो-12
मर्मणि मृता । ततस्तवौकसि पुत्रित्वेनोत्पन्ना । ज्ञानविराधनातो महामुःखिन्यस्ति” । एतद्गुरोर्वाक्यं सत्यं । * जातिस्मृत्या च ज्ञात्वा पाह-"सत्यं जगवचनं स्वेचया मया बझं कर्म, तत्फलमुदयमागतं विलापाा है
चन व्यवच्छेदः । ततो गुरुन् श्रेष्ठी व्यजिज्ञपत्-"जगवन् ! येन व्याधेरादाननिदाने प्रोक्ते, स एव । चिकित्सकः, युष्मान् विना क आन्तरीयनिमित्तं वेत्ति?" । गुरुः प्राह-“हे श्रेष्ठिन् ! विधिना ज्ञानपञ्च-४ म्याराधनात्सर्वसुखं संपद्यते । विधिस्त्वयं-कार्तिक शुक्लपञ्चमीघस्ने स्थापनिकां नान्दी च स्थापयित्वाऽटानिः स्तुतिभिर्देवान् वन्दित्वा श्रुतपञ्चम्याखापकसूत्रं गुरुमुखतः श्रुत्वा तत्तपः स्वीकार्य पञ्च वर्षाणि
%
%
For Private & Personal Use Only
___JainEducation International 2010_ESI
www.jainelibrary.org