SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ उपदेशमा ॥ ए॥ श्रारोग्यबुद्धिविनयोद्यमशास्त्ररागाः, पञ्चान्तराः पठनसिधिकरा नराणाम् । स्तन. १५ आचार्यपुस्तकनिवाससहायनिक्षाः, बाह्याश्च पञ्च पठनं परिवर्धयन्ति ॥१॥ एकदोन्मत्तास्ते परिमतेन शिक्षिताः "कम्बाग्रे वसति विद्या" इति विचार्य तामिताः । ततस्ते रुदन्तो. गृहे एत्य दुःखं कम्बाघातोप्नवक्षतावघ्यङ्गं चादर्शयन् । तदा माताह-“हे वत्साः ! किं पठितेन स्यात् । जन्मजरामरणं च केनापि न त्यक्तं । यमुक्तम्पठितेनापि मर्तव्यं शनापि तथैव च । उन्नयोमरणं दृष्ट्वा कण्ठशोषं करोति कः ॥ १॥ यस्यास्ति वित्तं स नरः कुसीनः, स पएिमतः सः श्रुतिमान् गुणशः। स एव वक्ता स च दर्शनीयः, सर्वे गुणाः काञ्चनमाश्रयन्ते ॥२॥ A महामूर्खाणामप्यग्रे पएिकता दीनतां नाषन्ते । तथा परिमते निर्धनत्वमायाति । अतो मूर्खत्वमेव | श्रेष्ठं । हे वत्साः ! अद्यप्रति पठनार्थ न गन्तव्यं । कदाचिदध्यापको युष्मदाकारणार्थ समेति तदा स दृषद्भिः सत्वरं ताड्यः । युष्मन्मारणफलं सर्वमेकहेलया दर्शनीयं” । इत्यादिशिक्षा दत्त्वा खेखिनीपट्टिकापुस्तकादि पञ्चाग्नौ निक्षिप्तं रागाच्च क्षेषाच्च । एकदा तं व्यतिकरं श्रेष्ठिना विज्ञाय तां प्रति प्रोक्तंनि ! किं मूर्खचेष्टितं कृतं ? एषां पश्चानामुघाहश्चोधारश्च कथं जविता । यतः ए॥ क्षणं रक्ता विरक्ताश्च क्षणं सर्वेषु वस्तुषु । अज्ञानेनैव कार्यन्ते प्राणिनः कपिचापलम् ॥१॥ PI माता शत्रुः पिता वैरी पुत्रा यान्यां न पारिताः । सन्नामध्ये न शोजन्ते हंसमध्ये बका यथा ॥२॥ काच क्षणं सो पश्चानामुमाहात व्यतिकरं विदिशिक्षा दत्वा समति तदा ___ JainEducation intemational 2010_00 RL For Private & Personal Use Only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy