SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ तोषिकं दत्त्वा सपौरो पो वन्दनार्थमागत्य विधिना नत्वा गुरोः पुरः स्थित्वा देशनां शुश्राव । यतः रुपयेन्नारकः कर्म बह्वीनिवर्षकोटिनिः । यत्तञ्चासमात्रेण ज्ञानयुक्तस्त्रिगुप्तिमान् ॥ १॥ ६ बमदसमवायसेहिं अबुहस्सुअस्स जो सोहि । इत्तो श्र अणेगगुणा सोही नाणिस्स जिमिश्रस्स ॥२॥ ज्ञानं पञ्चविधं प्रोक्तं, तथाप्यत्र श्रुतं स्वपरोपकारितया विशिष्टं । मूकं ज्ञानचतुष्टयं स्वस्वरूपं नैवानिधातुं क्षम, ददं चात्मपरप्रकाशनविधौ सम्यक्तं दीपवत् । दाने ग्रहणे च श्रुतमेव क्षम, न पुनः शेषाणि कश्चित्क्षमो दातुं । तीर्थकरनामकर्मापि धर्मोपदेशेनैव निर्जरत्वं नीयते । अतोऽध्ययनश्रवणादिनिः सततं ज्ञानस्याराधने यत्नो विधेयः । श्रज्ञानिजीवास्त्रिजियोगेानस्याशातनां कुर्वन्ति, ते सरोगदेहत्वं शून्यमनस्कत्वं चानुनवन्ति, बहुलवज्रमणं च । यतः| अज्ञानतिमिरग्रस्ता विषयामिषलम्पटाः । चमन्ति शतशो जीवा नानायोनिषु मुःखिताः ॥ १॥ | KI इत्यादिदेशनां श्रुत्वा सिंहदासो व्यजिज्ञपत्-"जगवन् ! मत्सुतातनौ केन कर्मणा व्याधयो जाताः?" सूरिरुवाच-“हे श्रेष्ठिन् ! शृणु अस्याः पूर्वकर्माणि-धातकीखएमे खेटकपुरवासिसुन्दरीगहिन्याः प्राणप्रियो जिनदेवश्रेष्ठी श्रासीत् । तयोः पञ्च पुत्राः पुत्र्यश्च चतस्रो बनूवुः । श्रथ श्रेष्ठिना तनयाः पञ्च पाठकपाचे समहोत्सवं स्थापिताः । परं ते परस्परं चापल्यं कुर्वन्ति, श्रावस्यमविनयित्वं च वितन्वन्ति । यत उक्तंच RECCANARA Jain Education International 2010-06 For Private & Personal use only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy