SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ तंत्र. १५ ॥6 ॥ उपदेशपा. उहोसु उवउत्तो सुश्रनाणी जइ वि गिव्हर असुझं । तं केवली वि मुंजइ अपमाणं सुझं नवे इहरा ॥१॥ श्रतः सम्यक्सूत्रार्थोपयोगपूर्व सततं सदनुष्ठानं विधेयं । उपयोगं विना अव्यरूपतां जजतीति। अथ ज्ञानविराधनोनवपापानि ज्ञानपञ्चम्याराधनतो निष्फलानि जवन्तीत्याह, इन्धवज्राचन्दः उत्सूत्रजपाच्छुतिशब्दव्यत्ययात् , क्रोधादनाजोगहगच्च हास्यतः । बज्ञानि यज्ज्ञानविराधनोनवात् , कर्माणि यान्ति श्रुतपञ्चमीव्रतात् ॥ १॥ है| स्पष्टः । लावार्थस्तु गुणमञ्जरीवरदत्तज्ञातेन विचार्यः, तथाहि अत्र भरते पद्मपुरस्वाम्यजितसेननूपोऽनूत् । तस्य प्रिया सुशीलप्रिया यशोमती राझी । तयोस्तनुजो वरदत्ताहः । जाताष्टवर्षोऽसौ पठनार्थ पाठकान्तिकेऽजनं पति, परमेकमप्यारं तन्मुखे न स्फुरति ।। * क्रमेण यौवने पूर्वकर्मविपाकोदयात् कुष्टैर्विनष्टदेहोऽनूत् । इतश्च तत्रैव पुर्या सप्तकोटिसुवर्णाधिपः सिंह-12 दासाह्व इत्योऽस्ति । तस्य कर्पूरतिलका नार्या । तयोरात्मजा गुणमञ्जरी शैशवात्सामयदेहा मुखे मूकत्वं 3 च प्राप्ताऽस्ति । तोगनिवर्तनाथ कृता अनेक उपाया ऊषरक्षेत्रे वृष्टिरिव खलवाक्यमिव शरजर्जितमिव | निष्फला जज्ञिरे । पोमशवर्षायास्तस्या न कोऽप्युघाहं करोति । एकदा तत्र चतुर्सानधराः पक्षवत्यधिक-2 कादशशतगुणाकराः स्वधैर्याधरीकृतमेरवो विजयसेनगुरव आययुः । तदागमनं वनपवाक्याच्छ्रुत्वा पारि ॥1 ॥ Jain Education International 2010_0 For Private & Personal use only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy