SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ ॐॐॐ पट्त्रिंशत्सहस्रमितबहुजव्यव्ययेन समप्रागमपुस्तकलेखनपट्टकूसवेष्टनयुताः सप्त ज्ञानकोशा नृगुकन्नुसुरगिरिमएमपबुर्गादाचसादिस्थानेषु चक्रिरे । तथा श्रीकुमारपाखेन सप्तशतीलेखकपार्थात् पड्क्षपत्रिंशत्स-| |हस्रागमस्य सप्त प्रतयः सौवर्णाक्षरा हेमाचार्यप्रणीतसार्धत्रिकोटिश्लोकानामेकविंशतिप्रतयो खेखिताः, | एकविंशतिज्ञाननाएमागाराः कारिताः । यतः कालानुलावान्मतिमान्यतश्च, तच्चाधुना पुस्तकमन्तरेण । ___ न स्यादतः पुस्तकलेखनं हि, श्राघस्य युक्तं नितरां विधातुम् ॥१॥ | जिनप्रतिमाविधानतो हि (ऽपि) शास्त्राङ्गखेखने श्रवणे च महत्पुण्य, यतो ज्ञानेन विना तस्या महत्त्वं । कथं ज्ञायते ? श्रतो ज्ञानकोशा धर्मसत्रागारा इव जान्ति । पुस्तकैर्विना पाएिकत्यमपि नायाति गुरूणां । नव्यशिष्याणां च, इत्याद्युपदेशान्मन्त्रिवस्तुपाखेनाष्टादशकोटिअज्यैस्त्रयो ज्ञानकोशा खेखिताः । स्थिरापड़ीय संघविधाजूनाम्ना तु त्रिकोटिटङ्ककैः सर्वाङ्गप्रतिरेका सौवर्णाक्षरैर्वितीया च सर्वग्रन्थप्रतिम-| पीवखिता। यतः न ते नरा बुर्गतिमामुवन्ति, न मूकतां नैव जनस्वनावम् । _ नैवान्धतां बुद्धिविहीनतां च, ये खेखयन्त्यागमपुस्तकानि ॥ १ ॥ तथा जिनागमस्य च केवखज्ञानादप्यतिशायिता दृश्यते । यदाहुः ___JainEducation international 2010 For Private Personal use only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy