SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ ॥ ७॥ उपदेशप्रा. कर्मवन्धः । पुस्तकसंवन्धिरुमालाद्यपि केवलमिस्पर्शनापदणीयं । लिखितपत्रखएकदलमपि उबिष्टलू- संज. १५ मितो गृहीत्वोन्नतस्थाने स्थाप्यं, तेन ज्ञानस्फुरणं स्यात् । अस्य तु महिमा सम्प्रतिकालेऽपि प्रत्यक्षण दृष्टोऽस्ति । लिखितपत्राणि सर्वथा न विक्रेयाणि । लोनार्थीय कुट्टककरणार्थ न देयानि । तथा दीपोत्सवादिषु गन्धकादिनोत्पन्नदारुनिः शृङ्गाटकफूत्कणिकाटोट्टकादयो जायन्ते तेषामर्थे न देयानि न || ग्राह्याणि न विक्रेतव्यानि च, यतस्तन्मध्ये यान्यदराणि तानि जस्मसानवन्ति, तेन महाज्ञानावरणीयकर्मवन्धः । पुस्तकादि उन्नीर्षके न स्थाप्य, तऽपरि च न स्थेयं, तेन महाज्ञानावरणीयकर्मवन्धः । इत्या दिप्रकारा विवकिन्निः स्वयमन्यूह्याः । उत्कृष्टविराधना चेत्थं ज्ञेया-श्रीमजिनागमसूत्रार्थोजयवितथकशरणमुत्सूत्रनाषणं मरीचिजमालिलक्ष्मणार्यासावधाचार्यादीनामिव न कार्य, तेन महाज्ञानावरणीयकर्म वन्धः। अथ ज्ञानस्य ज्ञानिनां च नक्तिस्तथा वृधिश्चेत्यं विधेया, तथाहि-पुस्तकानां जिनागमजिनचरित्रादिसत्कानां न्यायार्जितप्रव्येण विशिष्टपत्रविशुझाक्षरादियुक्त्या लेखनं, तथा वाचनं संविग्नगीतार्थेन्यः प्रौढप्रारम्नाद्युत्सवः प्रत्यहं पूजादिवहुमानपूर्वकं व्याख्यापनं चानेकनव्यप्रतिवोधहेतोर्विधेयं ।। तघाचनगणनादिकृतां वस्त्रादिनिरुपष्टम्नदानं । श्रुतं हि सुषमाकालवशावादशवर्षीयमुर्तिदादिनिरु ॥ 9॥ चिन्नप्रायं मत्वा जगवनिनागार्जुनस्कन्दिलाचार्यप्रतिन्जिः पुस्तकेषु न्यस्तं । ततः तलेखनीयं सुकूलानादिभिः पूज्यं च । श्रीधर्मघोपसूरिदत्तोपदेशेन संघविपेयमेनैकादशाङ्गी सूरिमुखालोतुमारब्धा । तत्र पञ्च माङ्गमध्ये यत्र यत्र गोयमेतिपदमेति तत्र सुवर्णटः पुस्तकं पूजयति । प्रतिप्रश्नं मुक्ताः सौवर्णिकाः। Jain Education International 2010_ANI For Private & Personal use only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy