SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ + उपदेशप्रा. एकेन काष्ठखएमरूपाऽणुलिकोक्षिप्ता, साऽन्यैः शिशुनिर्गवेषयनिन दृष्टा, तावदेकेन शिशुना गायोचे- स्तन. १५ अर्ज गया त गया जोति न दीसई । अम्हे न दिछी तुम्हे न दिछी अगमे बूढा अणुसिया ॥२॥ ॥ ५॥ साऽपि मुनेर्मुखे शीघ्र समागता । तां पुनः पुनः पठन कियनिर्दिनविशाखायां प्राप्तः, कुम्लकारगृहे निश्यस्थात् । तत्रेतस्ततो ज्रमन्तं मूषकं प्रति कुम्नकृदूचे सुकुमालयकोमलजद्दलया तुम्हे रत्तिहिंमणसीलणया। अम्ह पसा नत्थि ते जयं दीपिका तुम्ह जयं ॥३॥ AII एतां गाथात्रयीं कटपद्रुचिन्तामणिकामधेनुत्रयीमिव प्राप्तां मेने स मुनिः पुन पुनः परावर्तयते च । अत्रान्तरे तत्र पुरे दीर्घपृष्ठामात्येन राज्ञः स्वसाऽणुखिका स्वगृहान्तगृहे गोपिताऽस्ति जूपं केनाप्युपायेन निहत्य स्वसुतं राज्ये निवेश्य तेनैतस्याः पाणिग्रहणं कारयिष्यामीति कृत्वा । राज्ञो नटैः शोधिताऽपि |स्वसा न खब्धा । तावन्मन्त्री यवराजर्षिमागतं श्रुत्वा "तपसा ज्ञानप्राप्तोऽयं जावी, ज्ञानेन च ज्ञात्वा मत्स्वरूपं नृपाय निवेदयिष्यति चेत्तदा नृपः सकुलं मां निग्रहीष्यति, अतः कमप्यनागतमुपायं करोमि" इति ध्यात्वा निश्येव नृपसमीपं प्राप्तः । पेनानवसरागमनहेतुं पृष्टः प्राह-"नताजग्नस्ते पिताऽत्रागत्य है | कुम्नकृद्धहे स्थितः प्रातस्त्वप्राज्यं ग्रहीष्यति । इत्याकर्ण्य नृपःप्रोचे-"पिता.चेबाज्यं खाति तर्हि ॥ ५॥ जाग्यं मे, तत्पादौ सेविष्ये" । मन्त्री प्रोचे-"नेतद्युक्तं, स्वराज्यं नाय॑ते, वध्यः पिता कोणिकवत्" इतिविविधयुक्तिनिर्मन्त्रिणा कपटवृत्त्या प्रतिपादितो नृपः पितुर्वधाय निशीथे खड्गहस्तः कुम्लकृद्धहे है। Jain Education International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy