SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ व्याख्यानं ॥ २१४ ॥ अथापाक्षरपउनेनापि सुखं स्यादित्याहज्ञानं शिक्ष्येदपं हि नवेत्तन्न निरर्थकम् । स्वरूपाक्षरमहिम्नाऽपि यवेन जीवो(नात्मा हि) रक्षितः ॥१॥ * * स्पष्टः । यवर्षिसंवन्धश्चायं-विशाखायां यवनामा राजा । तस्याङ्गजो गर्दजिसः, सुता चाणुविका ।। अमात्यो दीर्घपृष्ठश्च । नृपोऽन्यदा निशान्तसमये प्रबुद्धोऽचिन्तयत्-"नूनं प्राग्नवे किमप्यनुतं सुकृतं । मया कृतं, तस्य प्रनावादब्धिमेखला नुवमखएिमताज्ञः शास्मि, तत्पुनः सुकृतं कुर्वे यत अागामिन्नवोऽपि सुन्दरः स्यात्" इत्यादि । ततः प्रातः सुतं राज्ये न्यस्य सुहितमनुशिष्य च वनप्राप्तान् गुरून्नत्वा तपा न्तेऽग्रहीद्वतं । तीनं तपस्तपति । वैयावृत्त्यरतः सह गुरुनिर्विहरति । परं गुरुनिर्बहूक्तोऽपि श्रुतं न पति, 18 “वृद्ध्योऽहं, मम नायाति पाठ" इत्यादि ब्रूते । अन्यदा लानं दृष्ट्वा श्रीगुरुभिः सुतं प्रतिबोधयितुं विशा खायां प्रहितः । गुरुवचः शिरसा प्रपद्य चलितः । पथ्यचिन्तयत्-"मम पाठः स्वस्पोऽपि नायाति, ततः पुत्रस्यान्येषां च किमुपदिश्यते ?" इति । अत्रान्तरे क्वचित्देत्रे यवधान्यं जयितुकामं जिया चपसदृशं खरं प्रति क्षेत्रपालेन गाथैका प्रोचेउहावसि पहावसि ममं चेव निरिकसि । खस्किन ते अजिप्पा जवं पत्थेसि गछहा ॥१॥ । तां श्रुत्वाऽमोघायुधं प्राप्तमिवामन्यत, राजर्षिर्महाविद्यामिव तां स्मारं स्मारं ग्रामाही रममाणेषु शिशुषु ASEXSIA Jain Education Internatio .2014 3. १५ For Private & Personal Use Only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy