________________
स्थिता सती परमन्नावनां जावयन्ती शुक्लध्यानं ध्यात्वा केवलज्ञान प्राप्ता देवदत्तमुनिवेषं प्राप्य कर्मक्ष्यं । कृत्वा मुक्तिं गतेति ॥ ॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्यवृत्ती
पञ्चदशस्तम्ने ११ व्याख्यानम् ॥
Promer
व्याख्यानं ॥ २१३ ॥ अथ दीपपूजा__जिनेन्जस्य पुरो दीपपूजां कुर्वन् जनो मुदा । बनते पृथुराज्यादिसंपदं धनःस्थवत् ॥ १॥ ।
अत्र ज्ञातं चेदं-इहेव जंबूदीवे जारहे वासे दाहिणलरहे मगधदेसे पलमपुरं नाम नयर होत्या।। तत्थ कलाकेलिनामा राया होत्था । वम । तस्स रलो पण लरका तुरया आसी, बस्सया मयमत्ता, रहाणी अस्ससंखा ननन । एरिसी रजसंपया लझा पुरसप्पन्नाव। एवं रऊसिरिं कारेमाणे लोगाई मुंजमाणे सुहंसुहेण कलाकेसीराया विहर । अह अमया कयाइ पउमवणे चेइए पोमुजाणे तेवीसमो तित्थंकरो अणेगगणहरसाहुपरिवारसंजु जुवणवश्वाणविंतरजोईसविमाणवासिदेवकोमीहिं परिवुमो 8 |पासो पुरिसादाणी केवली सबन्नू सबदरिसी समोसरि । चविहसुरगणेहिं समोसरणं रश्यं । इत्य
Jain Education International 2010_0
For Private & Personal Use Only
www.jainelibrary.org