________________
उपदेशप्रा.
॥ ८२ ॥
Jain Education International 2010_
दधिपोऽपि नलं वीक्ष्य नत्वा ससंभ्रमं प्राह - " यदज्ञानान्मयाऽऽचीर्णे हे देव ! तत्त्वया क्षम्यतां " । ततो नलः सर्वभूपालैः दिधाऽपि सबलैः सह सैन्यनरेण काश्यप कम्पयन् कोशलां प्रति प्रतस्थे । रणाङ्गणे हेलामात्रेण कूबरं निर्जित्य स्वयं राज्याधिकारी बनूव । यतः --
तार्धनृपाः सर्वे नखं जेजुरुपायनैः । मारेर्निवारणं सोऽपि यावदाइमथाकरोत् ॥ १ ॥ क्रमे पुष्कलनामानं सुतं राज्ये निवेश्य तौ दम्पती श्रुतसम्मतां जैनीं दीक्षां जगृहतुः । ततः - स्वनावसुकुमारत्वात्संयमे शिथिलाशयः । पुनईढी कृतः साधुरेत्य निषधना किना ॥ १ ॥ मनः कथञ्चिदुन्धानो जैम्याः कामवशंवदः । शिश्रायानशनं दीक्षापालनापत्यलो नलः ॥ २ ॥ मृत्वा कुबेरनामादुत्तराशापतिः सुरः। जीमजाऽप्यनवत्तस्य कान्ताऽनशनमृत्युना ॥ ३ ॥ ततः कालक्रमेण दमयन्ती द्वारिकायां वसुदेवप्रिया कनकवती नाम जाता । जैनधर्मरता सांसारिकसुखमनुजवन्ती विचरति स्म । तदवसरे श्री नेमिनाथः समवसृतः । कृष्णः सर्वर्ध्या वंदितुं गतः । जगवनिर्धर्मदेशना कथिता । देशनान्ते कृष्णेन पृष्टं - " हे स्वामिन्! एषा धारिका नगरी सक्षया किंवाऽक्ष्या जविष्यति ?” । तदा स्वामिना प्रोक्तं- “हे कृष्ण ! अस्या नगर्या द्वैपायनर्षितो अंशो जावी” । इति श्रीनेमिपार्श्वे द्वारिकादाहं श्रुत्वा बहवो यादवकुमाराः तथा यादववंशीया नार्यः प्रव्रज्यां प्रपेदुः । तदा वसुदेवनार्या वधूना दिसत तिसहस्रसंख्याकास्ता श्रपि प्रजुपार्श्वे दीक्षां जगृहुः । तदा कनकवती गृहे
For Private & Personal Use Only
स्तंभ. १५
॥ ८२ ॥
www.jainelibrary.org