SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. ॥ ८२ ॥ Jain Education International 2010_ दधिपोऽपि नलं वीक्ष्य नत्वा ससंभ्रमं प्राह - " यदज्ञानान्मयाऽऽचीर्णे हे देव ! तत्त्वया क्षम्यतां " । ततो नलः सर्वभूपालैः दिधाऽपि सबलैः सह सैन्यनरेण काश्यप कम्पयन् कोशलां प्रति प्रतस्थे । रणाङ्गणे हेलामात्रेण कूबरं निर्जित्य स्वयं राज्याधिकारी बनूव । यतः -- तार्धनृपाः सर्वे नखं जेजुरुपायनैः । मारेर्निवारणं सोऽपि यावदाइमथाकरोत् ॥ १ ॥ क्रमे पुष्कलनामानं सुतं राज्ये निवेश्य तौ दम्पती श्रुतसम्मतां जैनीं दीक्षां जगृहतुः । ततः - स्वनावसुकुमारत्वात्संयमे शिथिलाशयः । पुनईढी कृतः साधुरेत्य निषधना किना ॥ १ ॥ मनः कथञ्चिदुन्धानो जैम्याः कामवशंवदः । शिश्रायानशनं दीक्षापालनापत्यलो नलः ॥ २ ॥ मृत्वा कुबेरनामादुत्तराशापतिः सुरः। जीमजाऽप्यनवत्तस्य कान्ताऽनशनमृत्युना ॥ ३ ॥ ततः कालक्रमेण दमयन्ती द्वारिकायां वसुदेवप्रिया कनकवती नाम जाता । जैनधर्मरता सांसारिकसुखमनुजवन्ती विचरति स्म । तदवसरे श्री नेमिनाथः समवसृतः । कृष्णः सर्वर्ध्या वंदितुं गतः । जगवनिर्धर्मदेशना कथिता । देशनान्ते कृष्णेन पृष्टं - " हे स्वामिन्! एषा धारिका नगरी सक्षया किंवाऽक्ष्या जविष्यति ?” । तदा स्वामिना प्रोक्तं- “हे कृष्ण ! अस्या नगर्या द्वैपायनर्षितो अंशो जावी” । इति श्रीनेमिपार्श्वे द्वारिकादाहं श्रुत्वा बहवो यादवकुमाराः तथा यादववंशीया नार्यः प्रव्रज्यां प्रपेदुः । तदा वसुदेवनार्या वधूना दिसत तिसहस्रसंख्याकास्ता श्रपि प्रजुपार्श्वे दीक्षां जगृहुः । तदा कनकवती गृहे For Private & Personal Use Only स्तंभ. १५ ॥ ८२ ॥ www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy