SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ ॐॐॐAGAR पदे पदे पुरमध्ये श्रुत्वा स्वपुरेशं प्रति तन्निवेदयामास । दूतवाक्यं श्रुत्वा जीमो मां विप्र अत्र प्रेषया-| मास। "हे कुन ! त्वां वीदय सखेदोऽहमस्मि, यतः व कल्पवृक्षः कैरएमः क माणिक्यं क्व च दृषत् । दृष्ट्वा त्वामद्य मे चित्ते कुनो जैमीमनोरथः॥१॥" इति श्रुत्वा नूयः कुनो रुदित्वा विप्रं सूर्यपाकरसवतीं नोजयित्वा बहु काञ्चनं ददौ । ततो विप्रेण तत्स्वरूपं लक्ष्टङ्कादिदानं रोदनं च जीमाय निवेदितं। जैमी प्राह ततस्तात नात्र कार्या विकटपधीः । विज्ञेयः कुजरूपेण स्वजामातैव स ध्रुवम् ॥१॥ ततो जीमो मिथ्या स्वयंवरं प्रारज्य सुसुमारेशमाह्वातुं नरान् प्राहिणोत् । यतः____ नवः सपदि तत्तेन सार्ध नूनं समेष्यति । जार्यापरानवो यस्मात् पशूनामपि मुसहः ॥१॥ | दधिपर्णनृपस्तु कुजसारथिसाहाय्येन तस्मिन्नेव दिने जीमपुरे गतः रविपाकरसवती कुजेन कारयित्वा सपरिबदं नीमजूपमनोजयत् । ततो दमयन्त्याह निषधात्मज एवायं कुजरूपेण तिष्ठति । तात श्वेताम्बरमुनेवचो नवति नान्यथा ॥१॥ तदनु खजापूर्वकं स्वामिनं साऽमुं श्लोकमश्रावयत्उत्कएटके च जातेऽङ्गेनीमजा स्पष्टमब्रवीत् । सुप्ता मुक्ता तदा नाथ कथं मोक्ष्यसि जाग्रतीम् ॥१॥ तदनु नलः सर्व स्वरूप प्रकटीचकार । ततो नीमराट् नैषधं स्वासने निवेश्य हर्षप्राञ्जलिर्जगौराज्यं प्राज्यमिदं चैताः संपदो विधुतापदः । वयमादेशकर्तारो यथारुचि नियोज्यताम् ॥ १॥ Jain Education International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy