SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. ॥१॥ तदास्यतो ज्ञातं श्रुत्वा नलप्रियां ज्ञात्वा तां जगिनीमिव मेने । प्रावृट्काले प्रसृते चिरं विलम्बमाशङ्कय संज. १५ तमनापृच्छय एकाकिनी निर्गता । अग्रे राक्षसोपज्वैरप्यकुब्धा, तत्सत्त्वसंतुष्टः पवादः पाह-"मा मुःख| मुह, पादशाब्दानां प्रान्ते तव नर्तृसमागमो नावी”। ततो गिरिकन्दरां प्राप्य मृण्मयं श्रीशान्तिनाथ-12 बिम्बं संपूज्य स्वनावपतितवृक्षफलैः कृतपारणा सा तस्थौ । वृष्ट्यन्ते सार्थपः श्रीशान्तिबिम्बपूजापरां तां|| वीदय हृष्टस्तघचसा जैनीजूय तस्थौ । तधनवासितापसपञ्चशती तयाग्निः प्रबुजा, तत्र तापसपुरं जातं । तत्रैकदा यशोजप्रसूरयः समीयुः। वैदा पृष्टास्ते पूर्वनवं जगुः-"प्राग्नवे त्वं मम्मणपस्त्री वीरमती नामाः । श्रन्यदा दम्पतिभ्यां क्वापि गद्न्यां संमुखो मुनिर्दृष्टः, सोऽकुशलं ज्ञात्वा घादश नामिका || यावद्धृतः, दाणान्तरे युवान्यां स दामितः, तेनायं घादशाब्दिको युवयोविरहो जातः । एकदा कश्चिदेत्य तां बनाण-"तव पतिरधुना नातिदूरे मया दृष्टः" । श्रुत्वा सा शीघं वने विलोकितुं गता। तत्रोत्पन्नो राक्षस्या उपजवः शीलेन स्तम्जितः । क्रमेणाचलपुरं प्राप्ता । तत्पुरेशपत्नी मीमातुःष्वसा चन्ज्यशाह्वा तां सुशीलां दृष्ट्वा गृहेऽनयत् । साऽथ सत्रे दानं ददौ । तत्र पिङ्गलनामानं वध्यं चौरममोचयत् । श्रथ हरिविप्रः कुश्मिनात् समेतः, दानग्रहणार्थ गतः, तत्र दमयन्ती वीदय तेन तन्मातृष्वने निवेदितं सर्व मूलज्ञातं । ततश्चन्मयशा तां गृहे नीत्वोपालच्य नागिनेयीं बहुयुक्त्या सत्कृत्य पितृगृहे सामम्बरं प्रेषितवती। श्तश्च स्वकार्यार्थ नीमदूतो दधिपर्णान्ते प्राप्तः । तत्र नससूपकृत् कुन्जः सूर्यपाकरसवतीशः, तघर्णनं 3 ॥ JainEducation International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy