SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ Jain Education International 2010_0 माकर्षत्, सद्यः कृतघ्नः स नृपमदशत् । तद्दिषव्याघ्या नृपः स्वाङ्गं कुनाकृति दृष्ट्वा दूनो व्यपत् । तदा सोऽहिस्तमाख्यत् - " वत्स ! तवाहं पिता, मया मायया त्वं वञ्चितः, बह्मलोकतोऽहं समेतोऽस्मि । वत्स ! अद्यापि जरतार्थं त्वया जोक्तव्यं, इदं श्रीफलं करमिकां च गृहाण । श्रीफलमुन्मुय मुकूखानि परिधाय कर एकान्तःस्थानरणानि च निजं रूपमवाप्स्यसि” इत्यादिश्य नृपप्रार्थनया सुसुमारपुर्यां तत्क्षणं मुक्त्वा तिरोऽभूत् । तदा तत्पुरे प्रजासंहारकृन्मत्तगजोपऽवोऽस्ति, तं स्वबुध्ध्या वशीकृत्याखाने निबध्य स्वयं पौरजनैः सह दधिपर्णनृपान्तिकमाययौ । उपस्तं कुलं सत्कृत्य तदेशादिकं पप्रछ । कुनः प्राह - " नलस्य | सूपकारोऽस्मि सूर्यपाकरसवतीज्ञश्च । नलस्तु दुरोदरेण सर्वस्वं दारयित्वा सभार्यः क्वापि गतः” । इति श्रुत्वा दधिपर्णः प्रेतकार्याणि सशोकश्चक्रे । ततोऽन्यदोपवनश्रियं पश्यन्तं कुजमेको वारुव एत्य गीतान्तरे श्लोकषयमिदं जगौ यतः - अनार्याणामलकानां दुर्बुद्धीनां हतात्मनाम् । रेखा मन्ये नल एव यः सुप्तामत्यजत् स्त्रियम् ॥ १ ॥ विश्वास्य amai स्निग्धां सुप्तामेकाकिनीं वने । त्यक्तुकामोऽपि जातः किं तत्रैव हि न जस्मसात् ॥ २ ॥ ततः कुजः साधु गीतमित्युपभ्लोक्य “कस्त्वं ? कथं कुत्रेदं नखोदन्तं श्रुतवान् ? श्रथ शेषमग्रे जातमुच्यतां" इत्युवाच। तदा दिजो जगाद - सा प्रातः स्वपतिमदृष्ट्वा इतस्ततोऽन्वेपयन्ती शोकविह्वला कापि पटप्रान्ते तान् वर्णान् वाचयति स्म । तदर्थं प्राप्य वटाध्वना पितृगृहे यामीति विचिन्त्य सा चचाल । सार्येशं लुष्टितुं प्रदत्तान् चौरान् सा दृङ्कारैस्त्रासयामास । ततः सार्थेशः कुलदेवीमिव तां नत्वा For Private & Personal Use Only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy