________________
उपदेशप्रा
॥6
॥
ARMER
मुनिस्तस्याः प्राग्नवस्वरूपमाह-पूर्वनवेऽनया पञ्चशताचाम्सानि कृतानि, पुनः श्रीनाविशान्तिनाथस्य : संज.१५ पूजा कृताऽनूत् , तपःसमाप्ती जातायामुद्यापन विधिपूर्वकं कृतं, चतुर्विशतिजिनजायस्थले रत्नखचितानि | स्वर्णमयानि तिलकानि कारयित्वा समारोपितानि । तत्पुण्यप्रज्ञावादिह नवे सहजस्तिलकाकारः सूर्यखएमवनालस्थल नद्योतो जातः" । इति श्रुत्वाऽमृतसमां वाचं ते हृष्टाः स्वपुरं प्रापुः । ततो निषधो नखं राज्येऽनिषिच्य स्वयं दीदामादाय देवजूयमाश्रयत् । ततो नैषधेयस्त्रिखएमनोकाऽजूत् । अथ ताज्यकामकः कूबरो नित्यं रन्ध्राणि वीदते । नलोऽपि बन्धुना सह द्यूतक्रीमा चके । अनेकाप्त शिक्षामवगणयन् दैवात्क्रमेण स्वपत्नीमप्यहारयत् । कूबरः सानन्दः प्राह-“हे चातः ! मुञ्च महीं स्वस्त्रियं च” । ततो नल एकाकी वस्त्रकनृन्निरगात् । पौरामात्यैरन्यय जीमजा प्रहिता । महारण्ये पतितौ जायापती मध्यन्दिनमतीत्य फलाहारैः सायं क्वापि लतागृहे श्रान्तौ रात्रिमतीयतुः। श्रथ नलो महाबन्धनरूपां स्त्रियं सुप्तां त्यक्तुमिच्छन् गलद्वाष्पो हस्ते बुरिकामादाय निजासृजा तस्याः पटप्रान्ते वर्णानिति खिलेख । यतः
_ “वामवामतः पन्था वटैः कुण्मिनगामुकः । किंशुकैर्दविणेनायं कोशलामुपतिष्ठते ॥१॥ ___ यत्र तव रुचिस्तत्र गन्तव्यं, अहं लऊितोऽस्मि” इति संलिख्य चचाल । प्रगे पुरो गबन्नजितः प्रसृतं दवानलमैदतानेकजीवाक्रन्दं । तन्मध्ये इति मानुषीं जाषामोषीत्-“हे इक्ष्वाकुकुलावतंस ! मां रद रद”। इति श्रुत्वा इतस्ततः पश्यन् वहिनिकुळे एकमहिं वीदयेदमाह-“हे महानाग ! कथं मन्नाम त्वया ज्ञायते नृजापा च?"। स प्राह-"प्राग्नवजन्मसंस्कारात् वेद्मि, अतो मां रद रद" । नखस्त
JainEducation International 2010
For Private & Personal use only
www.jainelibrary.org