SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. ॥ ए॥ पाहिणोत् । तैर्मुनिकर्णसमीपे शमामृतमयं गीतनृत्यं प्रारब्धं, तेन प्रशान्तकोपाग्निर्जझे, ततो मूलरूपं । स्तन. १५ चकार । सार्वजौमोऽपि खजान्वितो नमन् विष्णुनोपालम्जितः-“त्वयि राझि सति ईदृशी शासनही-IN खना पीमा च भवेत् तीन्येषां तुअनुपानां राज्ये को दोपः ?” इत्यादिशिहां चक्रपतेर्दत्त्वाऽऽचार्यान्ति-12 कमागत्यालोचितं यथास्थितकअनेन प्रतिक्रान्तं प्रायश्चित्तग्रहणेनेति । अत्र शासनजक्त्यर्थ विहितं, तेन न कश्चिद्दोषः, तथापि किश्चित्स्वाध्यायध्यानादिन्यो(पु)नष्टत्वं विनावप्रसङ्गत्वं च जातं तद्गुरुसमक्ष्मीर्यापथिकादिनाऽऽलोचितं । ततः शिवगतिमवाप । अथ तमुत्पात उपशान्ते पुनर्जन्म चैतन्यं च लब्धमिव जनाः प्रतिवर्ष प्रतिपद्दिने वस्त्रान्नपानज्योत्कारगेहषादिमहोत्सवाः कुर्वन्ति । अथ यः साधूनां निन्दा|दिकारकः स नररूपोऽपि मृग एव-पशुरेवेति सर्वत्र ख्यातिकृते झापनार्थ च गृहे गृहे राज्ञा गोहिसः । कारितः, अद्यापि मरुदेशादौ उगणस्य कुर्वन्तीति ॥ ज्योत्कारघने प्रथमो गणेशः, कैवष्यवक्ष्मी जिनतीर्थराज्यम् । विस्तारयामास गुणौघशक्तिं, श्रीवीतरागार्थविज्ञावनातः॥१॥ ॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्यवृत्ती ॥ ए॥ पञ्चदशस्तम्ने २११ व्याख्यानम् ॥ For Private & Personal Use Only ___Jain Education International 20103 www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy