SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ - संज.१५ - GG -- ---- उपदेशप्रा. स नमुचिः स्वकलाकौशलं युवराजायादर्शयत् , तेन हृष्टस्तं सचिवपदं ददौ । सोऽन्यदा नमुचिमहायोधं सिंहरथं जिगाय । ततस्तुष्टो युवराजो वरं ददौ । स च तं वरं कोशे न्यासीचकार । एकदा ज्वालादेव्या | मुदा रथयात्राचिकीर्षया स्वर्णरत्नैरलङ्कृतो जैनरथो निर्मापितः । तदा तस्याः सपत्नीनिर्ब्रह्मरथः स्पर्धया । कारितः। अथ तौ रथौ चतुष्पथे परस्परमनिमुखौ मिलितौ । तयोर्पयोर्वादे जाते एकस्या अपि रथं मार्ग दत्त्वा नाय आकर्षयन्ति आकृष्टिकरा नराः । तदा कलहनिवृत्त्यर्थ राजा हावपि रथा अवारयत् । तदनु महापद्मस्तथा कृतं मातुरपमानं वीदय स्वान्ते पुःखितो देशान्तरमगबत् । क्रमेण चक्रियोग्यां संपदमुपाय॑ जन्मजूमावागतः। पित्रा महामहसा पुरे प्रवेशितः । ततो महापद्मस्य घात्रिंशत्सहस्रनृपादयो राज्याभिषेक हादश वर्षाणि यावच्चक्रुः । तदनु पिता विष्णुकुमारेण सह सुव्रताचार्यसमीपे दीक्षा लात्वा त्रिदिवं प्राप। विष्णुकुमारस्य तु षष्टिशतानि वर्षाणि तीव्र तपः कुर्वतो वैक्रियादिलब्धयो जाताः। अथ महापद्मश्चक्री मातू रथयात्रामनोरथं प्रौढोत्सवपूर्व पूर्णीचकार । ततः स्वपापत्यागार्थ मातृवाक्येन जिनचैत्यनूषितां महीं चकार । अथ ते सुव्रतसूरयो हस्तिनागपुरे बहुसाधुयुताश्चतुर्मासानिग्रहास्तस्थुः । ६ तदा स्मृतपूर्ववैरो नमुचिश्चक्रिपार्थे स्ववरं ययाचे-“हे नृपेन्द्र ! कार्तिकराकां यावन्मे षट्खएकराज्यं श्रुत्वा नृपस्तस्मै सर्व राज्यं दत्त्वा स्वयमन्तःपुरमलञ्चकार । अथ नमुचिः षटूखएकराज्यमपालयत् निरङ्कुशः सर्वधर्मघेषी । संजातनूतनसर्वपृथ्वीपतित्वात्सर्वे नृपादय उपायनानि दत्त्वाऽऽज्ञामङ्गी-11 चक्रुः । नमुचिना जीवहिंसात्मको यज्ञः प्रारब्धः। विजादयः सर्व आशिषं दत्त्वा तत्कृत्यं प्रशशंसुः ।। BOSTOGOSURES RAROSA --- %2-61- || | 560-% Jain Education International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy