________________
%A
4
॥पञ्चदशः स्तम्नः॥
%
हककर
%*
*
*
॥ व्याख्यानम् ॥ ११॥ श्रथ ज्योत्कारोऽनुतोऽजवत्तत्स्वरूपमाहअन्योऽन्यं जनज्योत्कारा जवन्ति प्रतिपत्प्रगे । तत्स्वरूपं तदा पृष्टं पुनर्जगाद साधुपः ॥ १॥ स्पष्टः । हे नृप ! सम्पते ! एकस्त्वयं हेतुरस्ति-गौतमस्य केवलमुत्पन्नं नवीनराज्येशमिव सर्वैरागत्य गणपन्दितः, तेन प्रणामविधिर्जातः । अन्यं हेतुं शृणु-पुराऽवन्त्यां धर्मजूपः । तस्य नमुचिनामा धीसखो बजूव । एकदा तत्र मुनिसुव्रतस्वामिशिष्याः श्रीसुव्रतसूरय आजग्मुः। तेषां वन्दनार्थ श्रीधर्मनूपो नमुचिना सह समागात् । देशनायां स धीसखो वादममुं चकार-"स्वप्नोपमं वै सकलं, नूते नष्टे सर्व नष्टं, न परलोकेऽयं गतिं प्रामोति" इत्यादि स्थापयन् सूरिशिष्येण निर्जितः । तदनु क्रोधवशी रात्री करवालं करे कृत्वा हन्तुमना निष्कृपः साधुसमीपमुपागतः, जैनदेवतया तथैव स्तम्नितः, चित्रलिखित श्व प्रजाते जूपादिनिदृष्टः, देवतां गुरुं च कमयित्वा मोचितः, पौरैर्धिकृतश्च खजितो पुरान्निर्गत्य त्रामन् | हस्तिनागपुरं गतः। तत्र पद्मोत्तरो राजा । तस्य प्रिया सम्यक्त्वशीलालङ्कता ज्वालादेव्यस्ति । तयोः सुतौ विष्णुकुमारमहापद्माहौ। राज्ञा विष्णुकुमारस्य राज्यपदं दत्तं, तस्यानुजस्य यौवराज्यं च । अन्यदा
*
_JainEducation international 2010_IN
For Private & Personal Use Only
www.jainelibrary.org