________________
उपदेशपा.त्सुका जवन्ति च, अतस्तत्त्यागिनां परमार्थज्ञानां महान् सानो नवत्येव । अथवा चतुर्दश्याममावास्यायांतन. १५
च पोशप्रहरानुपवासौ विधाय चन्दनाश्तपूजानिः कोटिपुष्पसहितानिः श्रीवीरादिजिनान् पञ्चचत्वारिंशत्सिधान्ताँश्च पूजयेत् , "श्रीवीरस्वामिसर्वज्ञाय नमः" इत्यस्य जपो विधेयः । अमावास्यायां चरमयामार्धे "श्रीवीरं पारंगताय नमः" इति, प्रतिपत्प्रगे तु "श्रीगौतमस्वामिकेवलझानाय नमः" । सहस्रसुवर्णपत्रकमले निषमं पद्मासनस्थं पञ्चाशत्सहस्रसाधुसाध्वीस्वदीक्षितपरिषत्परिकलितं च चित्ते संस्मृत्य जिनाग्रे तथा गौतमस्वाम्यग्रेऽखएमादतैः पञ्चाशत्सहस्रसङ्ख्यैः स्वस्तिकं कृत्वाऽखएमयत्नतो दीपं विधाय गौतमप्रतुं ध्यायेत्, महत्फलं स्यात् । इत्युपदेशः सुहस्तिसूरिणा सम्प्रत्यये प्रोक्तः। सोऽपि तत्पराधने तत्परो जातः॥
वर्धमानजिन श्राप निर्वृति, यत्र केवलरमां च गौतमः। राजजिय॑रचि दीपमालिका, तत्ततोऽस्ति न हि पर्व नूतले ॥१॥ ॥ इत्यब्ददिनपरिमितहितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रंथस्य वृत्ती
चतुर्दशस्तंने व्याख्यानम् ॥ २१०॥ ॥ समाप्तोऽयं चतुर्दशः स्तम्नः ॥
__JainEducation International 2010_05
For Private & Personal Use Only
www.jainelibrary.org