SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ Jain Education International 2010 कस्य पादकमलानि (लं च) वन्द्यते, जीवितं त्वयि विधायितं मया । युक्तिश्च विविधात्मनिश्चयात्, स्वीकृतोऽसि जिनदेव पाहि माम् ॥ ५ ॥ इत्यादिप्रशस्त रागरञ्जितचेताः क्षयोपशमरत्नत्रयीधारको गणनृत् किञ्चिदुपासच्य वीतरागशब्दस्यार्थ चिन्तयन् क्षपकश्रेण्यारूढः केवलज्ञानं प्राप । पूर्व केवलज्ञानकृतेऽनेक उपायाः कृतास्तथापीदृशो जावोऽनन्तानन्तकालं परिभ्रमता तस्मिन्नेव क्षेत्रे काले जावे च तदैव प्राप्तः । श्रथ शक्रः श्रीवीरस्य मोक्ष्महि - मानं कृत्वा प्रतिपदः प्रगे श्री गौतमप्रजोः पूर्णज्ञानोत्सवं चक्रे । यतः - स्वर्णाष्टाग्रसहस्रपत्रकमले पद्मासनस्थं मुनिं स्फूर्जलब्धिविभूषितं गणधरं श्री गौतमस्वामिनम् । श्री गौतम सूरिमन्त्राराधकसूरयोऽत्र दिनेऽहातार्चनां चन्दनादिभिः कुर्वन्ति । श्रथ श्री वीरप्रनुरहितां पृथ्वीं वीक्ष्य मोहरूपमहाचरटः सर्वत्र धर्मधनं लुष्टति स्म । तं चौरं प्रति प्राप्तज्ञानेन गणनृतेत्युक्तं - "हे मोह ! यद्यपि श्रीवीरप्रनुमदं प्राप्तस्तथापि तत्स्थापितधर्मराज्येऽहं स्थितोऽस्मि, किं न जानासि ? अहो पापैकनिष्ठ ! अधुना मुमूर्षुः क्व यासि ? कियद्दूरं प्रणष्टः सन् यास्यसि ?” । तन्मियं कृत्वाऽधुना लोका दीपं करे कृत्वा स्वगृहात् शूर्पच्छलात्तं चरटं वित्रास्य मन्दिरान्निष्कासयन्त्येव किमु ? मोहाविरतिरूपामलक्ष्मीं निर्वासयन्ति गौतमज्ञानोत्पत्तिरूपां महालक्ष्मीं स्वात्ममन्दिरे स्थापयन्तीति जावार्थः । षु दिनेषु मध्ये एकोपवासेन सहस्रगुणं पुण्यं स्यात्, अष्टमतपसा कोटिगुणं पुण्यं स्यात्, यतो यत्र दिनेषु सर्वे जनाः पञ्चेन्द्रियसुखा जिला पिणो जायन्ते, महान्ति कर्मत्रन्धकारणानि रचयन्ति, जोगो - For Private & Personal Use Only 25654 www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy