________________
र
१७
उपदेशप्रा प्राप्तः, किं कुर्महे ?" । इति श्रुत्वा स्तिमितनेत्रो मनसि दध्यौ-"अहो ! जगच्चदुः! मादृशां जिदणा-
..मिश्रसादिसमया वाण्याऽधुना का प्रतिबोधयिष्यति ? ईदृशे समये स्वाश्रितोपजीविनां दूरीकरणं नाह, ॥ ६॥
मामन्तराले मुक्त्वा शिवं गतः। किमहं जवस्त्राञ्चलं गृहीत्वा बालचेष्टितमकरिष्यम् ? । मोहादिमहायोधेन्यस्त्वं न जीतः, परं मत्तः शिशुतः कथं जीतः ? मदवगाहनया मोक्षमार्गः मुक्तिस्थलं च किं संकीमनविष्यत् ? । तत्र त्वनन्ताः स्वस्वधर्मयुक्ता अनन्तगुणपर्यायान्विताः परस्परवाधासंघटनाद्यन्नावेन र स्थिताः सन्ति स्थास्यन्ति चेत्यादि सिजिवर्णनं त्वयैवादिष्टं । सहसाऽत्र वियोगः कथं विहितः ।
वीतराग तव दर्शनमुक्ती, वान्तवान्निखिलयोनिनिकाये। जूरिशोऽहमथ तद्यदि खब्धं, तेन माऽस्तु सहसाऽत्र वियोगः॥१॥ वीतराग सफलः स वासरः, स दणः स पलः सुलक्षणः। याम एव स तु सर्वकामदो, यत्र वन्दनमहस्तवालवत् ॥२॥ मां प्रलोच्य गमनं तव नाई, वालकं प्रतिदिनं कृतमिष्टम् । गोयमेतिवचनैः श्रुतिमध्ये, को वदिष्यति तवागमसारम् ॥ ३ ॥ देहि देहि जिननाथ दर्शनं, लङ्कनस्य समयो न शोजते ।
मुञ्च मुश्च जगवन्निजाग्रह, तारकेति कथमन्यथा प्रथा ॥४॥ १ राहित्ये।
SASPORA
SEARNAGA40446467
॥१६॥
___JainEducation International 2010
For Private & Personal use only
www.jainelibrary.org