________________
त्वत्सदृशो नास्त्यधुना जगत्यां, यः सङ्घसारां कुरुते निरीह । जावाहिसद्दायक जीवनेत-रमोघ कस्त्वामनिधास्यते च ॥ ५॥ त्राताऽसि धातः किमुपेक्षसेऽस्मान् , ज्ञात्वापि चित्तस्य गतिं जनानाम् ।
मूर्तेन ज्ञानेन नवत्स्वरूपं, तूर्ण ग्रहीष्यामि विनोः कथं हा ॥६॥ | तदा कस्मैचित्कार्याय एकीनूताः काशीकौशखजूनृतश्चेटकनृपाज्ञाकारिणश्च नव मलकीज्ञातीया नव च सबकोशातीया अष्टादश राजानोऽमावास्यादिने सपौषधमुपवासं कृत्वा जिनवाणीं शृण्वन्ति स्म । तदा श्रीजिनस्य निर्वाणकट्याणके जाते समस्तनृपाः पाश्चात्यनिशायां श्रीवीरे नावोद्योते गते विधाऽन्ध-17 | कारसहनेऽहमा व्योद्योताय दीपान् व्यधुः । तथा गनिरागनिर्देवदेवीजियोतिर्मयी निशाऽभूत्।। देवगणास्तमोहररत्नानि करे कृत्वाऽऽगबन्त ऊचुः-"जिनं प्रति मत्कृतमिदमारात्रिकोत्तारणम्" अनेन है हेतुना सर्वत्र "मेराश्य मेराश्य” इतिशब्दः प्रसृतः । लोका अपि दीपावलिं करे धृत्वा “मे आरात्रिक
मिदं” इति वदन्तस्तत्राययुः। इत्थं परस्परं सर्वत्र दीपान् व्यधुः उद्योतार्थ । ततः प्रति महीतले दीपोत्स-13 हैवानिधं पर्व प्रावर्तत दीपश्रेणिकरणात् । अन्यच्च वीरशासने निरङ्कुशा मिथ्यात्विदेवा जस्मग्रहश्च पुष्टत्वं
कुर्वन्ति, तत्कृतउष्टफलहननार्थ मेराश्यमजून वीरसङ्घस्यातिः पीमा च दूरीजवत्विति कृत्वा परं रूढ्या | वा पर्व जातं । श्रथ प्रनाते विजं प्रबोध्य वीरवन्दनायागळता गणनृता निरुत्साहान्निरानन्दान् देवान् नरान्नारीश्च दृष्ट्वोचे–“यूयं कथं सर्वेऽद्य निरुत्साहाः ?" । देवैः प्रोक्तं-"श्रीवीरपरमात्मा स्वधाम
____JainEducation international 2010
For Private Personal Use Only
www.jainelibrary.org