SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ उपदेशपा. ॥३५॥ 5-25641 अथ कार्तिकामावास्यादिने षष्ठतपाः प्रनुः पर्यङ्कासनमासीनश्च निशापश्चिमयामाधे स्वातिनक्षत्रे च शक्रेण है | स्तंच.१४ स्वामीति जाषितः-“हे जगवन् ! यूयं क्षणमेकमायुर्वृद्धिं कुरु, प्रतीदस्व, युष्मजन्मदिने संक्रान्तो ? जस्मग्रहः पिसहस्रवर्षस्थितिकोऽधुना स्थास्यति, तेन तीर्थोन्नतिर्न स्यात्, तव दृष्टिप्रजावेण तु तस्य निष्फलोदयो नविता” इति । प्रनुराह-“हे इन्ध ! आयुःकर्मपुजलाः पूर्वनवे वास्तेषां न्यूनाधिकत्वं जिना अपि कर्तुमक्ष्माः , अपरं चालाव्यं न जवेनाविनो जावस्य च नाशो न स्यात्” इति । तदा पञ्चपञ्चाशदध्ययनानि शुजफलविपाकानि पञ्चपञ्चाशदध्ययनानि चाशुजफलविपाकानि जगत्प्रनुर्निजगाद । पत्रिंशदपृष्टव्याकरणानि चोक्तानि गणधरसाधुश्रावकादिनिरपृष्टेनापि स्वयमेव लोकानुकम्पया प्रोक्तानि। अथ प्रनुः कृतयोगनिरोधः शैखेशीकरणं विधाय सिघिसौधमुपागतः । तदा सूक्ष्मानुघरकुन्थुषु नूयस्सु | समुत्पन्नेषु पुष्पालं संयमं मत्वा साधवोऽनशनं व्यधुः। तदा सर्वसङ्घः साश्रुनेत्र इति व्यलपत् , तथाहि-४ जगद्वन्धुः कृपासिन्धुः स्वामिन् ख्यातोऽसि किं ततः। दत्त्वाऽस्मन्यं महाकुःखं महानन्दं श्रतः स्वयम् ॥१॥ हहा महाधमतमा विश्वतारक नारकाः। प्रमोदं कलयामासुर्ये ननु त्यजति त्वयि ॥२॥ विश्वत्रयाधार कृपानिधे त्वं, विज्ञप्तिमेकां शृणु सङ्घनाथ । सशस्य रागो विविधानुनावो, विघ्नस्य कर्ता किमु नात्र जातः ॥ ३ ॥ वीरेति वीरेत्यन्निधानमुक्त्वा, कस्यानिमुख्यं च विधाय पृश्वाम् । निःसंशया: स्याम कथं च मुग्धा-नाश्वास्य मुक्तिं गतवान् स्वयं यत् ॥ ४॥ ॥ ५॥ _ JainEducation Intemational 2010_OFIN For Private & Personal use only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy