________________
कस्त्वां न वेत्ति ? जनपदस्वामित्वात् ।” नृपः प्राह-"नहि नहि, स्वामिन् ! अनेनाटपहेतुना नोपलदहणं पृष्ठामि, अन्यप्रकारेण मामुपलक्ष्यथ ?" । दशपूर्वधरो गुरुः श्रुतेन तत्पूर्वनवस्वरूपं ज्ञात्वोवाच
"नूप ! त्वं पूर्वनवेऽस्माकं शिष्योऽनूः, एकदिनात्तसंयममहिम्ना त्वमत्र जूधववरोऽजूः” । गुरूक्तं सत्यं । मत्वाऽऽह-"युष्मत्प्रनावतो लब्धमिदं राज्यं युष्माजिाह्यं, इदं गृहीत्वा विनो! मामनुगृहाण, माम-3 नृणं कुरु" इति पादयोः पतित्वा पुनः पुनर्व्यजिज्ञपत् । तं प्रति गुरुराह-"संयमसाम्राज्यतुट्यं राज्यं ।
नाञ्चति, अतो हे नृप ! त्वया धर्मयोगेन प्राप्तं राज्यं ततो धर्मोद्यमे तत्परो जव" । एवं गुरुणोदिते जात18 संशयो नृपः पब-“हे पूज्य ! जैनागमे पफष्टाह्निकादिपर्वाणि विख्यातानि । परं लोके लोकोत्तरे च ।
कुतो दीपालिकापर्व विख्यातं ? अत्र दिने जनो विविधवस्त्राणि परिधत्ते, पशुगृहहट्टश्रेणिवृक्षादयो विजू
प्यन्ते" । "हे नृप ! शृणु, श्रीवीरस्य दशमस्वर्गतश्च्युत्वाऽऽषाढसितषष्ट्यां च्यवनकट्याणकमजूत , चैत्र-18 1 सितत्रयोदश्या मध्यरात्रौ जन्मकट्याणकमजनि, तदनु त्रिंशवर्षाणि गृह उपित्वा कृतषष्ठतपा मार्गशीर्ष
बहुसदशम्यां संयम जग्राह, तदैव मनःपर्यवज्ञानं जातं । ततो उस्तपं तपः कुर्वतः श्रीवीरस्य वैशाखशुवदशम्यां पातिकर्मानावे सति केवलमुत्पन्नं । किञ्चिदूनत्रिंशघर्षाणि यावत् केवलज्ञानपर्यायान्वितः श्रीवीरः स्वायुरप्पं विदन्नपापापुर्या हस्तिपालनरेशस्य राज्यसंसदि अन्तिमचतुर्मासकमकरोत् । तदवसरे|| स्वामी अनेकेषां नव्यानां संशयान्निवार्य नाविनावस्वरूपमुक्त्वा पोमश प्रहरान लोकानुकम्पया धर्मदेशनां जगौ । तदाश्रीवीर आदिमगणनृतं देवशर्माह्वविजप्रबोधार्थ प्राहिणोत् स्वामिप्रेमबन्धविच्छेदाय च।।
HAMRORSCORROROSCO
RRORS
www.jainelibrary.org
For Private Personal Use Only
Jain Education International 2010