________________
॥ ७४ ॥
उपदेशप्रा. नन्दनतुल्यो नारदात्मा जावी । केचिदमुं नारद निर्ग्रथं जगवती सूत्रवर्णितं कथयन्ति केचिच्च रामलक्ष्मणकालीनं च २१ । दाविंशो देवनामा जिनोऽम्बमात्मा संजवजिनतुह्यः । यत्रोपपातिक सूत्रवर्णितो योऽस्वरुः स तु महाविदेहे सिद्धिं प्राप्स्यति, तः सुलसापरीक्षक एव चिन्त्य इति तत्त्वं २२ । त्रयोदशोऽनन्तवीर्यानिधो जिनोऽमरात्मा भविताऽजितनाथतुल्यः २३ । चतुर्विंशो न कृतनामा स्वामी बुद्धजीवो जविता रुपनजिनतुल्यः २४ । एतेषां -
श्रायुःप्रमाणकल्याणान्तरलाञ्चनवर्णकाः । एतत्पश्चानुपूर्व्या तु वर्त्तमानजिनैः समाः ॥ १ ॥ ॥ इत्यन्द दिनपरित्रितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थ वृत्तौ चतुर्दशस्तम्ने २०७ व्याख्यानम् ॥
ক
Jain Education International 2010_1
॥ व्याख्यानं ॥ ११० ॥ दीपोत्सव दिन स्वरूपमाह —
विश्वे दीपालिकापर्व विख्यातं केन हेतुना । पृष्टं सम्प्रतिभूपेनार्यसु हस्ति गुरुर्जगौ ॥ १ ॥ स्पष्टः । उजयिन्यां सम्प्रतिनूपेन महासङ्घपरिवृता श्रार्यसुहस्त्याचार्या राजपथे व्रजन्तो दृष्टाः । तत्र नृप श्रागत्य गुरुं नत्वा व्यजिज्ञपत् - "हे पूज्याः ! यूयं मां जानीथ न वा ?" । गुरुः प्राह - " हे सम्प्रते !
For Private & Personal Use Only
स्तंज. १४
॥ ७४ ॥
www.jainelibrary.org