________________
Jain Education International 2010_
जननीदेवक्या जीवोऽनन्तनाथतुझ्यो जविष्यति ११ । पादशोऽममनामा भगवान्नवमवासुदेवजीवस्त्रयोदश विमल जिनसदृशो जावी । समवायाङ्गसूत्रे त्रयोदशो जिनो जावीत्युक्तमस्ति तत्त्वं तु बहुश्रुता एव विदन्ति १२ । त्रयोदशो निष्कषायाख्यो जगत्प्रजुः सत्यकिविद्याधरजीवः सुज्येष्ठासाध्वीसुतो लोके रुपसदाशिवेत्याख्यया प्रसिद्धः, तस्यात्मा वासुपूज्यसन्निनः, समवायाङ्गे द्वादशः प्रोक्तोऽस्ति, तत्त्वं तु बहुश्रुता विदन्ति १३ । चतुर्दशो निष्पुलाकाख्यस्तीर्थाधिपो बलदेवस्यात्मा जविता, नवरं न चायं कृष्णस्य बान्धवः, यतः श्री हेमचन्द्रकृतने मिचरित्रमध्ये बलभद्रजीवः कृष्णतीर्थे सिद्धिं प्राप्स्यति ( इत्युक्तमस्ति ), श्रतः कश्चिदन्य एव श्रेयांससदृशो जावी १४ । पञ्चदशो निर्ममाह्वो जगत्प्रजुः सुखसाजीवो जावी, यां प्रति श्रीवीरखामिना धर्मलाजोऽम्बममुखेन प्रहितः, तस्या जीवः शीतल जिन सदृशो जविता १५ । षोमशश्चित्रगुप्तनामा सर्वज्ञो बलदेवमातृरोहिण्या जीवो जविष्यति सुविधिजिनसदृशः १६ । सप्तदशः समाधिनामा सर्वदर्शी नविता, तजीवो रेवतीश्राविकाया ज्ञेयः, यया बीजपूरपाकं प्रतिलान्य | गोशालमुकतेजोलेश्योत्पन्नरोगे श्री वीरदेहे समाधिः कृतः, तस्या जीवश्चन्द्रप्रभुसमो जावी १७ । श्रष्टादशः संवराह्नः सर्ववेत्ता शतालिश्राद्धस्य जीवः श्री सुपार्श्वतुल्यो जावी १८ । एकोनविंशो यशोधराख्यः पुरुषोत्तमो दीपायनस्य जीवो लोके वेदव्यासेतिनाम्ना प्रसिद्धः पद्मप्रनसदृशो जविष्यति १ । विंशतिंतमो विजयाख्यः परमेष्ठी कर्णजीवः सुमतितुल्यो जावी । केचिदमुं कर्ण कौरवज्रातरं वदन्ति, केचिच्च चम्पापतिं वासुपूज्यवंशजं कथयन्ति तत्त्वं तु केवलिगम्यं २० | एकविंशः पुनर्मह्ननामा जिनोत्तमोऽजि
For Private & Personal Use Only
www.jainelibrary.org