SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा./51 दीपालिकादिने निर्वाणकट्याणकं नविष्यति ॥हितीयः सुरदेवनामा जिनो, देहवर्णायुर्खाञ्चनदेहोच्चत्वं संज्ञ. १५ ॥ पञ्चकल्याणकदिनादि च पार्श्वनाथसन्निनं नविष्यति । स ज्ञातपुत्रस्य पितृव्यः सुपार्धाख्यजीवो क्तिी॥७३॥ ३॥ यतीर्घकृतविष्यति । तृतीयः सुपार्श्वनामा जिनाधिनायो पाविंशतितमश्रीनेमिजिनसदृशो विग्रहका /न्त्यादिजिस्तुट्यो जविष्यति । यः पाटलीपुराधिपोदायिनृपजीवो ज्ञेयः कोणिकनृपपुत्रो जंजसारजूपपौत्रश्च पौषधागारे विनयरत्नाख्यानव्यसाधुतो घातं प्राप्तवान् तस्य जीवः तृतीयजिनः ३ । चतुर्थः स्वयं-121 प्रजाख्यो नमिप्रनुसदृशः पोट्टिलमुनिवरजीवो जविष्यति ।। पञ्चमः सर्वानुजूतिनामाईन् दृढायुःश्रावकजीवो मुनिसुव्रतसन्निनो जावी ५। षष्ठो देवसुताबः पारंगतः कार्तिकात्मा जविता, नवरमधुना कार्तिकश्रेष्ठिजीवो यः सौधर्मसुरलोकेशत्वमनुनवति विसारोपमायुष्कत्वात् तस्य जीवस्तु न, किंवत्र तुट्यान्तरवान् कश्चिदन्य एव मदिखनाथतुट्यो न तु स्त्रीवेदयुक्तः६।सप्तम उदयनामा त्रिकाल वित् शङ्खस्य । जीवो जविता, न चायं पञ्चमाङ्गवर्णितशङ्खश्रामः श्रयं तु कश्चिदन्य एवारनाथसन्निनो जविष्यति,नवरं । चक्रित्वानुलवनस्य निश्चयो न वाच्यः ७ । अष्टमः पेढालनामा दीणाष्टकर्मा श्रानन्दस्य जीवो जविता। नवरं नायं सप्तमाङ्गवर्णितानन्दश्रामः, स तु महाविदेहे सिधिं प्राप्स्यति, श्रतः कुन्थुनाथाईत्तुट्यः कश्चिद|| न्यो शेयः । नवमः पोटिलाकः परमेश्वरः सुनन्दात्मा शान्तिजिनानुरूपो जविष्यति ।। दशमः शतकी-181॥ ७३ ॥ हर्तिनामा जिनाधीश्वरः शतकात्मा नविता, अयं शतकस्य जीवः पुष्कलीत्यपरनाम्ना पञ्चमाङ्गे ख्यातः श्रायो| शेयः, तस्यात्मा धर्मजिनतुट्यो नविष्यति १० । एकादशो मुनिसुव्रताः परमात्मा दशाईसिंहस्य कृष्णस्य www.jainelibrary.org For Private & Personal Use Only Jain Education International 2010_05
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy