SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ ॥ व्याख्यानम् ॥ २० ॥ श्रथानागतजिनवर्णनमाहनाविनां पद्मनानादिजिनानां प्राग्जवास्तथा । नामानि स्तूयन्तेऽस्माभिः प्राप्य पूर्वोक्तशास्त्रतः ॥१॥ * स्पष्टः । नवरं प्राग्जवादिस्वरूपं त्विदं-उत्सर्पिण्या हितीयारकः श्रावणकृष्णप्रतिपदिने स्थास्यति । तदाऽम्बुदाः पञ्च वर्षिष्यन्ति क्रमेण । तेष्वाद्यः पुष्करावर्तो जूतापमपनेष्यति । वितीयः दीरोदः सर्वोषधिबीजानि निष्पादयिष्यति । तृतीयो घृतोदः सर्वसस्यादि स्नेहनावं निष्पादयिष्यति । चतुर्थः शुद्धोदकः | सर्वोषधिं परिपाक नेष्यति । पञ्चमो रसोदः हिताविवादि सुरसं निष्पादयिष्यति । इमे पञ्च पञ्चत्रिंश-18 दिनानि यावर्षिष्यन्ति । तेन स्वयं वृक्षततौषधिसस्याद्युत्पत्स्यते । तीक्ष्य बिलवासिनो जीवा निःसरि-17 यन्ति । क्रमेण वितीयारकपर्यन्ते मध्यदेशक्षितौ सप्त कुलकरा जविष्यन्ति । तेष्वाद्यो जातजातिस्मृ.12 तिः राज्यादिस्थिति स्थापयिष्यति । ततस्तृतीयारकस्य एकोननवतिपक्ष गते शतघारपुरे सप्तमकुखकर-13 सुमतिपतेर्नादेव्याः कुदो प्रथमवत्रतश्युत्वा श्रीवीरजिनच्यवनसमये तस्मिन्नेव दिने तस्यामेव वेलायां श्रेणिकपजीवोऽवतरिष्यति । वीरस्वामिजन्मदिने जन्म जविष्यति, प्रथमः श्रीपद्मना-2 जिनो महावीरतुट्यो नविष्यति । महावीरपद्मनानयोरंतरं त्विदं, यत उक्तं च प्रवचनसारोधारे चुलसी वाससहस्सा वासा सत्तेव पंच मासा य वीरमहापठमाणं अंतरमेनं वियाणाहि ॥ १ ॥ पॐॐॐॐॐॐॐॐॐ7-4 Jain Education International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy