________________
-
4-
उपदेशप्रा.
॥७३॥
-24-10-1-
-2
4
एतत् सुषमारकसङ्घप्रमाणं प्रोक्तं । अत्र केचिदन्ति-इदं प्रमाणं जम्बूधीपनरतसत्कं । पुनः केचिध- संत. १४ दन्ति-वीरबोधितसङ्घः सहैतत्प्रमाणं । पुनः केचित्कथयन्ति-इदं पञ्चन्नरतसत्कं। तत्त्वमत्र पुषमारकयन्त्र-1 पटतस्तथा बहुश्रुतमुखतो ज्ञेयं । अथ पञ्चमारकप्रान्तोत्पन्नसङ्घनामानि कालसप्ततिकानुसारेण विखामितह सग्गचूर्व सूरी मुप्पसहो साहुणी अ फग्गुसिर । नाश्वसट्टो सड्डी सच्चसिर। अंतिमो संघो ॥१॥ जणियं च, एगो साहू एगा साहुणी सावन य सती वा । प्राणाजुत्तो संघो सेसो पुण अठिसंघाउँ ॥२॥ दसवियालियजियकप्पावस्सयअणुचेंगदारनंदिधरो । सययं इंदाश्न उजुग्गतवो ऽहत्यतणू ॥३॥ गिहिवयगुरुत्त बारस चल चल वरिसो कयच्मो अंते । सोहम्मि सागराऊ होइ त सिनिही नरहे॥ सुश्रसूरिसंघधम्मो पुबन्हे बिजिही अगणि सायं । निव विमलवाहणो सुहुममंति नयधम्म मनन्हे ॥५
वीरजिनतो वदयमाणकालं यावत् पञ्चमारे जिनधर्मप्रवृत्तिविष्यति
वासाण वीससहस्सा नव सय तिमास पंच दिणपहरा । इक्का घमिया दो पल अस्कर अयाल जिणधम्मो ॥१॥ इति ॥ स्वप्नप्रबन्धेन च कटिकराज्ञो (जो), ज्ञातेन झा(म)त्वा समयस्वरूपम् । प्राज्ञा युगामात्यमुनीश्वरादिश्रीमकिनाशां न विराधयन्ति ॥१॥ ॥ इत्यन्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थस्य वृत्तौ
चतुर्दशस्तम्ले २०७ व्याख्यानम् ॥
- 0
%6-04-04-
का॥२॥
3-4-53-
Jain Education International 2014
For Private & Personal use only
www.jainelibrary.org