________________
Jain Education International 2010)
तित्तीसं बरकार्ड च सहस्सा च सयाई च । इगनवइ समाए सूरिणं मञ्जिमगुणाएं ॥ २ ॥ ३३०४४९१ अङ्कसङ्ख्ययेमे सूरयो मध्यमगुणयुक्ताश्चरण शिथिला ज्ञातुं योग्या इति ।
पंचावन्ना कोकि पंचावन्नं च लरका । पंचावन्नसहस्सा पंचसया चैव पास दिया ॥ ३ ॥ ५५५५५५५५५ एते नवपञ्चका श्राचार्याः प्रमादपरा अनाचारिणो ज्ञेयाः । अथोपाध्यायसङ्ख्यापंचावनकोमी सरकाणं हुंति तहा सहस्साईं । चउपन्न कोसिया चालीसा उ कोमी ॥ ४ ॥ एते वाचनाचार्याः पञ्चमारे जविष्यन्ति । श्रथ साधुसङ्ख्या
सत्तरकोमी लरका नव कोकि सहस्स को किसय मेगं । इगती सकोकि इगलरक सहि सहस्सा सुसाहूणं ॥५॥ सप्तदश लक्ष कोटयः, नव सहस्रकोटयः, एका शतकोटिः, एकत्रिंशत्कोटयः, एकं लक्षं, षष्टिः सहस्राणि, एतत्सङ्ख्याः साधवः । अथ साध्वी सङ्ख्या
समणी को किसहस्सा दस नव सय कोकि बार कोकी | उप्पन्न लरक बत्तीस सहस्स एगुडुन्निसा ॥६॥ दश सहस्रकोटयः, नव शतकोटयः, द्वादश कोटयः, षट्पञ्चाशलहाः, षटूत्रिंशत्सहस्राः, एकोनशतघयं च तावत्यः सुसाध्व्यः । श्रथ श्राद्धसङ्ख्या
तह सोल को मिलरका तिको मिसहस्सा य तिन्नि को किसया । सत्तर कोमी चुलसी लरका सुसावगाणं तु ॥ ७॥ अथ श्राविकासङ्ख्या
| पणवीस कोमीखरका सुसाविया को मिसस्स बाउ । पए को मिसया बत्तीस कोमि तह बारमनहिया ॥८॥
For Private & Personal Use Only
www.jainelibrary.org