________________
उपदंशप्रा.
अदृशेऽपि काले केचित् प्रजुमार्गज्ञा जविष्यन्तीत्याह
स्तंच.१४ मालवणाब्धावपि मिष्टं पिबन्ति शृङ्गिमत्स्यकाः । शुरूं तोयं तथा प्राज्ञाः कालेऽप्यस्मिन् श्रुतौ रताः ॥१॥ ॥३१॥
II उपमारे नविष्यन्ति युगामात्याः सुसूरयः । चतुर्विधास्तथा सङ्घा रूपाश्च धर्मकर्मठाः ॥॥
| स्पष्टौ । नवरं युगप्रधानादिसङ्ख्या कालसप्ततिकायां देवेन्प्रसूरिकृतायां । तत्रोक्तं चजिणजत्तनिवा गारतरका सोलसहस्स होहिंति । इग्गारकोमि तित्थसासणपत्नावगा उसमसमयम्मि ॥१॥
सुहम्मा उप्पसहंता तेविसुदएहिं चउजुअऽसहस्सा । जुगपवरगुरूतस्सम गारतरका सहस सोल ॥२॥ II इह सर्वोघैः पञ्चमारे तत्समयागमवेत्तारः सुधर्मस्वाम्यादिषुष्प्रसहान्ता चतुरधिकसहस्रध्ययुगामात्या I
जविष्यन्ति । तन्मध्ये सुधर्मजम्बूस्वामिनी तनवसिखौ, शेषाः सर्वे एकावतारिणः प्रोक्ताः । प्रजावका २ अष्ट गणनृतश्च संयमधरा यत्र यत्र विहरन्ति तत्र तत्र चतुर्दिनु सार्धघियोजनक्षेत्रमध्ये मुर्लिक्षामरा-18 धुपज्वा न जवन्ति । तथा “पावयणी धम्मकही" इत्यादि विकक्रियागुणयुक्ता युगप्रधानसमा एकादश लदाणि षोमश सहस्राणि सूरयः पञ्चमारे जविष्यन्ति। तथा दीपालिकहपे तु त्रिधा सूरयः प्रोक्ताः, तथाहि|पंचमअरम्मि पणपन्न लरकपणपन्नसहस्सकोमीणं । पंचसयकोमि पणपन्ना नमामि सुचरणसयलसूरी ॥१॥8॥१॥
५५ कोटयः, ५५ लक्षाः, ५५ सहस्राः, ५ शतानि, ५५ पञ्चपञ्चाशञ्च, एतत्सङ्ख्यया सूरयो निम्रन्थाः उत्कृष्ट क्रियापरा ज्ञेया इति ।
Jain Education International 2010-
X!
For Private & Personal use only
www.jainelibrary.org