________________
सा चतुष्पथे स्थापिता शिक्षार्थमटतः साधून दिव्यशक्त्या शृङ्गान्यां धर्षयिष्यति । तदा साधवस्तत्र , जाविजलोपसर्ग ज्ञात्वा विहरिष्यन्ति । ततः सप्तदशाहोरात्रान् यावत्पयोधरो वर्षिष्यति । तेन कटिकपुरं । प्लावयिष्यते । कटकी तु नंष्ट्वा क्वापि उच्चस्थले स्थास्यति । ततो नीरप्रसरतो नन्दपकारितान् स्वर्णगिरीन वीदय नृशमर्थलोलुपो नविष्यति । पुनस्तत्र नवं पुरं संस्थाप्य विजादीनां सर्वेषां करं ग्रहीष्यति । पृथिव्यां सुवर्णादिनाणकं नाशयिष्यति । चर्मणो नाणकैर्व्यवहारो जविष्यति । कम्बलवस्त्राणि तृणवा-13 सांसि च परिधास्यन्ति जनाः। कटिकनयज्रान्ता जनाः पत्रावट्यादौ जोजनं करिष्यन्ति । अन्यदा राजवर्त्मनि साधून वीक्ष्य निदायाः षष्ठांशमर्थयिष्यति । ततः साधुकृतकायोत्सर्गाहूता शासनदेवी तं वारयिष्यति । ततः पञ्चाशत्तमे वर्षे वामजवायां दक्षिणकुक्षौ च दुष्कर्मतः प्रहारो भविष्यति । पुनः||| | कटकी शिक्षाषष्ठांशहेतवे गोवाटके प्रातिपदाचार्यसाधून रोत्स्यति । तदा सकलसङ्घसंस्मृता शासनसुरी समेत्य तं बोधितमपि यावन्न बोधं प्राप्स्यति तावदासनकम्पेन कृतवृक्षविजदेह इन्धः समेत्य तं कथयि-| यति-"जो नृप ! तव निर्यन्यपीमनं नाई"। तदा स इति वक्ष्यति, यतः-"मम राज्ये सर्वेऽपि|3| निक्षवः करदाः संजाताः, श्मे तु किञ्चिदपि न ददति, तेन वाटके निरुधाः सन्ति"।तत इन्जेण दिस्त्रिरुक्तं यदा न स्वीकरिष्यति तदा रुषा चपेटानिः प्रहतः पमशीतिवर्षायष्कः कहिकराएनरकं गमिष्यति । तत| 2 इन्धस्तस्याङ्गजं दत्तं शिक्षां दत्त्वा राज्ये न्यस्य गुरुन्नत्वा दिवं गमिष्यति । दत्तः पितुः पापफलं ज्ञात्वा जिनचैत्यमएिमतां महीं कारयिष्यति शत्रुञ्जयोसारं चेति । ततः परं जिनधर्मप्रौढिः प्रवर्त्यतीति ।
___ JainEducation international 2010_EX
For Private & Personal use only
www.jainelibrary.org