________________
॥ ७० ॥
उपदेशप्रा. गतेषु विक्रमनृपसंवत्सरोऽभूत् । ततः संवत् चतुर्दशाधिकैकोनविंशतिशतेषु गतेषु पारु लिपुरे म्लेच्छपुरे चारमालिनीयशास्त्री कुक्षौ त्रयोदशमासानुषित्वा मधोः सिताष्टम्यां कटिकजन्म जविष्यति, कडकी रुजचतुर्मुख इति त्रिधाऽनिधाधरः त्रिहस्तोच्चः कपिलशीर्षः पीतनेत्रश्च । जन्मतः पश्चमे वर्षे जठररोगं वित् वि । स्यष्टादशे वर्षे कार्तिक सितप्रतिपद्धस्त्रे राज्याभिषेको जविष्यति । तस्य मृगाङ्काख्यो मौलिरदन्ताह्वोऽश्वो दुर्वासनामा कुन्तो दैत्यसूदनाख्यः खड्गश्च जविष्यति । तथा तस्य पादकटके चन्द्रसूर्यौ, तथा त्रैलोक्यसुन्दरं वासगृहं जावि । स स्वर्णदानेन विक्रम संवत्सरमुत्थाप्य भूतले स्वकीयं संवत्सरं स्थापयिष्यति । तस्य चत्वारः पुत्रा जविष्यन्ति तन्मध्यादत्तासुतस्य राजधानी राजगृहे स्थापयि - ष्यति, विजयस्य राजधानीमा हिलपत्तने स्थापयिष्यति, मुञ्जस्यावन्तिदेशं दास्यति, अपराजितस्यापर - मएमसं दास्यति । तस्य कस्किनो राज्यसमये म्लेच्छक्षत्रियजूपानां रुधिरप्रवाहैः पृथ्वी स्नानं करिष्यति । तथा तत्कोशे नवनवतिकोटयः सौवर्णकानां जविष्यन्ति चतुर्दशसहस्रा गजाः, पञ्चाशदधिकचतुःशती - | मिता हस्तिन्यः, सप्ताशीतिलक्षा हयाः, पञ्च कोटयः पदातयश्च जविष्यन्ति । स च नजः केलि त्रिशूलास्त्रनृत् पाषाणाश्ववाहनो निर्दयश्च । पटूत्रिंशदर्पवयास्तु त्रिखएकजरताधिपो जावी । तम्राज्यसमये सहसा | मथुरायां वासुदेववलदेवप्रासादौ पतिष्यतः । क्रमेणातिलोजेन कटकी निजपुरं खानयित्वा सर्वतो निधानानि ग्रहीष्यति । तत्र खनतां जनानां भूमितः पाषाणमयी लवणदेव्याहा समजावा धेनुर्निर्गमिष्यति । १ चैत्रस्य ।
Jain Education International 2010_1
For Private & Personal Use Only
स्तंज. १४
॥ ५० ॥
www.jainelibrary.org