SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ Jain Education International 2010_ ज्ञेयं । तथाहि - उत्सर्पिण्यां यदुक्तं श्रुतिविंशति (२४) तमतीर्थपतौ तदवसर्पिण्यां प्रथम त्रिकालविदो वाच्यं । एवमग्रेतनानामपि वैपरीत्येन जाव्यं । चक्रधरादीनामप्येवं । एवं मार्तएक (१२) प्रमितारकरे कं कालचक्रं स्यात् । एषा व्यवस्था पञ्चनरतेषु पञ्चैश्वतेष्वपि समानैव वाच्या । न तु विदेहेषु तत्र नोउ - त्सर्पिण्यऽवसर्पिण्याख्यः कालः सर्वदैव स्यात् । तेषु पञ्चधनुःशतोत्सेधता नराणां पूर्वकोव्यायुष्कं च सर्वदैव जवति । न च स समयस्त्रिंशदकर्मभूमिषु, तास्वपि समयस्य सनातनत्वात् ॥ ॥ इत्यन्द दिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रंथस्य वृत्तौ चतुर्दशस्तम्ने २०७ व्याख्यानम् ॥ ॥ व्याख्यानम् ॥ २०८ ॥ सम्प्रति दुःषमारणं लिख्यते वर्तमानार के जाविस्वरूपं ज्ञानिनोदितम् । स्वप्नादिभिः प्रवन्धैश्च विज्ञेयं श्रुतचक्षुषा ॥ १ ॥ स्पष्टः । स्वमप्रबन्धस्तु श्री व्यवहारचूलिकायां प्रोच्यते, तथाहि ते काखेणं तेणं समएणं पामलिपुरे चन्दगुत्ते राया समणोवासए । यह अन्नया कयाए परिकयं पोसहं परिमाजागरमाएस्स तझ्याए पोर - सीए सुहपसुत्ते हिरमाणस्स सोलसएदं सुमिएं दिनं, जाव परिवुद्धा चिंता समुप्पन्ना, श्रहाकमेणं उदयं For Private & Personal Use Only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy