________________
उपदेशप्रा.
॥ ६९ ॥
Jain Education International 2010_0
दिवायरे पोसहं पारित्ता । तेणं कालेणं तें समएणं संजूय विजयसी से जुगप्पहाणे जद्दवाहुणामं अणगारे गामाणुगामं इमाणे पंचसमासयाई परिवरिए पार्क लिपुरवणखने समोसरिए । राया निग्गर्ज जहा कोलिए, पंचविहे निगमेणं वंद, वंदित्ता धम्मं सोच्चा त पछा "कप्परुहसाहा जग्गा” इच्चाइसोलसहं सुमिलाएं त्यो पुछ- "हे जयवं ! एए सुमिाणुसारेण सासणे किं किं जविस्स १" । नद्दबादु | सुयकेवली सबसंघसमरकं जमइ - चंदगुत्तराया ! सुणेह अत्थो, तं जहा- पढमं कप्परुरकसाड़ा जग्गा १, तस्स फलं पनिए कोऽवि राया संजमं न गिरहइ १ । बी सूरश्रत्थमणं २, तस्स फलं केवलनाणं वोलाइ २ । तइए चंदस्स बिधनू ३, तस्स फलं एगे धम्मे छोगे मग्गे विस्सर ३ । चत्थे नूया नचंति ४, तस्स फलं कुमतजणा जूता इव नच्चंति ४ । पंचमे सुमिणे 5वालसफणसंजुत्तो अही दिनो किन्हो ए, तेण दुवाल सवासाई दुकालो विस्सर, कालिश्रापमुहा सुया वोलाइ, चेदवच्या - हारिणो मुणिणो जविरसई ति, लोहेण मालारोहेणं उवहाण्डकमणमाइ बहवो तवजावा पयाइस्संति, तत्थ जे साडु धम्मकं खियो ते विमिगं जवइस्संति । बडे सुमिणे श्रागयं विमाणं चलितं ६, तस्स फ चारणसमा नरहेरवएसु न श्रागमिस्सर ६ । सत्तमे सुमि कमलं उकरमीश्राए उग्गयं दि 9, तेष | चत्तारि वन्नाय मने वइसस्स हत्थे धम्मो विस्सर, ते वणिग्गा श्रगमग्गा गिहिस्संति, सुत्तरुई श्रप्पजणाएं विस्स । श्रहमे सुमिणे खकुठे उत्कोचं करे, ते राइमग्गं मोत्तू खड्डू इव को करिस्संति, तेण समणाएं निग्गंधाएं पूासकारे थोवे जविस्सर ८ । एवमे सुमिणे महासरोवरं सुकं,
For Private & Personal Use Only
स्तंज. १४
॥ ६ए ॥
www.jainelibrary.org