________________
उपदशप्रा.
॥६
॥
समय (३) प्रमितसागरकोटिकोटिप्रमाणे गते सति ऋतु (६) मितारकः प्रवर्तते । अस्याप्यारकस्य प्रारम्ने । संज. १३ युग्मजाः पञ्चमारकपर्यवसानसमयप्रसूतयुग्मजसमाः शरीरोत्सेधादिमन्तो नवन्ति । ततस्तेषां तनुमान-2
मायुःप्रमाणं च ताववृधिमवाप्नोति यावजव्यूतित्रयमानता तत्तनोः, तदीयायुषश्च पट्योपमानि जातवेदः-130 द(३) प्रमितानि । पृष्ठकरएमकमानं च षट्पञ्चाशदधिकशतप्यसङ्ख्यं ज्ञेयं । अमीषां पुनरज्यवहारहानिरपि ।
तावकायते यावदष्टमातिक्रमे तुवरिप्रमाणाहारः स्यात् । एकोनपश्चाशघासरानपत्यपाखनममीषां । अस्मि४श्चारके गजा नरसमानायुषः स्युः। श्रश्वादीनामायुनरायुषस्तुर्याशेन ज्ञेयं, बागादीनां वसु () तमांशः,
गोमहिषखरोष्ट्रादीनां पञ्चमांशः, श्वादीनां दशमांशः, नुजोर परिसाणामेका पूर्वकोटिः, खचरादीनां पढ्योपमासङ्ख्येयत्नागः । जलचारिणामेका पूर्वकोटिः । एतेषामुत्कृष्टायुर्मानमस्मिन्नेवारके स्यात् । नुजगानां 2 तु गव्यूतपृथक्त्वं शरीरमानं, उरगाणां तु योजनसहन, खेचराणां धनुःपृथक्त्वं, गजादीनां तु ऋतु (६)
प्रमितकोशाः। आहारग्रहणं तु षष्ठातिक्रमे गजादीनां । एतउत्कर्षप्राप्तं तनुमानमेतस्मिन्नेवारके मन्तव्यं ।। Mशेषेषु च सूत्राज्ज्ञेयं । एवमसौ षष्ठारकः सुषमसुषमाख्यः श्रुति (४) मितसागरोपमकोटिकोटिजिः समाप्यते । एवमेते उत्सर्पिणीकालसत्काः पमारका जवन्ति ।
॥६॥ तथाऽवसर्पिण्यामपि पमेव नवन्ति । नवरं ते वैपरीत्येन वाच्याः । तथाहि-यउत्सर्पिण्यां पष्ठारके प्रोक्तं तदवसर्पिण्यां प्रथमारके ६-१ । यत्पञ्चमारके तद्वितीये ५-२॥ यत्तुरीये तत्तृतीये ४-३ । यत्तृतीये तत्तुरीये ३-४ । यद्वितीये तत्पञ्चमे २-५ । यत्प्रथमे तत् षष्ठे १-६। तीर्थकरादिस्वरूपमपि वैपरीत्येन |
Jain Education International 2010
For Private & Personal Use Only
www.jainelibrary.org