SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ व्यादिधान्यानि तेषां न यान्ति नुक्तये । तत्र क्षेत्रे पृथ्वी शर्करातोऽप्यनन्तगुणमाधुर्या । योऽपि कष्टप-Isi * वृक्षपुष्पफलानामास्वादः स तु सार्वजौमजोज्यतोऽप्यधिकगुणमाधुर्यः । ततः पृथ्वीकापसालफलादीनां । तथाजूतमाहारमाहार्य प्रासादादिसंस्थाना ये गृहाकाराः कट्पवृक्षास्तेषु यथासुखमवतिष्ठन्ते । तेषां पानाशनप्रेक्षणादि दशप्रकारकट्पसालेन्यः संजवेत् । न च तत्र दंशयूकामत्कुणमक्षिकाद्या देहोपजवकारिणो ४ जायन्ते । न च श्वापदाः हिंस्यहिंसकनावे प्रवर्तन्ते । तत्र क्षेत्रेऽश्वगजादिचतुष्पदा गोधादयो नुजपरिसर्पा उर परिसाश्च पन्नगादयश्चकोरमरालादयश्च खगाः सर्वेऽपि युगलिकरूपा एव जायन्ते । एते च। सर्वेऽपि युग्मजा जन्तवो निजायुःसमानेषु हीनायुष्केषु वा देवेषुत्पद्यन्ते, नाधिकायुष्केषु । तेषां युग्मजा-18 जीनामेकगव्यूतोत्सेधता देहस्य । श्रायुष्कं तु एकपट्योपमप्रमाणं शेयं । चतुर्थातिक्रमे श्रामलकप्रमाणमाहारं || ते कुर्वन्ति । तेषां चतुःषष्टिः पृष्ठकरएमकाः स्युः। अस्मिंश्चारके ते नरा एकाशीतिदिनान्यपत्यानि पाल-12 यन्ति । तदनूसितादिना परित्यक्तप्राणास्ते समुत्पद्यन्ते त्रिदशेषु । एवं तुरीयारके नयन () मितसाग-2 रकोटिकोटिप्रमाणे समतीते सति सुषमाह्वः पञ्चमारक उत्पद्यते । श्रारकस्यादौ युगलिनो नरास्तुरीयारकप्रान्तसमयसमुद्भूतयुग्मजनरसमाना नवन्ति । तदनु शनैः शनैः शरीरायूंषि तावर्धन्ते यावपुषां गव्यू. तिघयप्रमाणता, नयन (३) प्रमेयपदयोपममानता च तदायुषां संपनीपद्यते । एषां पृष्ठकरएमका अपि । प्रवर्धमानास्तावर्धन्ते यावदेकशतमष्टाविंशत्यधिकं । एषां पूर्वाहारोऽपि हीयमानस्तावधीयते यावत् षष्ठातिक्रमे बदरप्रमाणाहारजोजित्वं नवति । चतुःषष्टिदिनान्यपत्यपालनं तेषां । एतस्मिन्नपि पञ्चमारके www.jainelibrary.org For Private & Personal Use Only Jain Education International 2010
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy