SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ ॥ ६७ ॥ उपदेशप्रा. कायते । श्रस्मिन्नपि जिनवरे मुक्तिपतिंवरावरे संजाते सति तत्पट्टपरम्परया सकलश्री मनिप्रवचन विः चारखन्धवर्णा श्रीमद्युगप्रधान संततिः प्रभूतसमयं यावत् पावयति भरतवर्षाव निमएमसं । श्रथ शनैः शनैप्रवर्धमानसमयसारस्य युगल जमनुजसमुद्रवसमयस्य समासन्नी भूतत्वेन सुखप्राचुर्यात्साधुसंततिव्यव वित्त्या तीर्थव्युचित्तिरपि जायते । युगलनरसमये कृशानुरपि न संजवेत्, स्वामिसेवक वर्णवाणिज्यनगरव्यव| स्थापि च न । तेषां युग्मजानां स्वरूपं श्री प्रश्नव्याकरणाङ्गे तुरीयाश्रवधारे "जूयस्यपि जोगे मुक्तिविषयी कृतेऽपि तृष्टिमनाप्नुवन्त एव जन्तवः कालधर्मणा ग्रस्यन्ते” इत्यधिकारे देवकुरूत्तरकुरुसत्कयुगखजनरवर्णनाखापकसूत्रं, तथाहि - "नुको उत्तरकुरुदेवकुरुवणविवरपायचारिणो नरगणा जोगुत्तमा जोगलकणधरा पसत्थसोमपरिपुष्षरूवद रिसपिका सुजायसबंगसुंदरंगा" इत्यादिः स्वस्थानात् पागेऽवधार्यः । | युग्मजा नरा नार्यश्चाद्यसंहननसंस्थानान्विताश्वायासमुद्योतिताङ्गोपाङ्गप्रदेशाः पद्मश्वासा वरतुरगसुजातगुह्यदेशाः प्रतनुकोपलोजा मणिमौक्तिकादिके तुरङ्गगजा दिसङ्गावेऽपि च सति तत्परिजोगपराङ्मुखा ज्वरादिग्रहभूत मारिव्यसन विवर्जिता मिथः प्रेष्यप्रेषकत्वानावादहमिन्द्राः । तत्र क्षेत्रे विस्रसात एवं जातिशा Jain Education International 2010_1 १ श्रस्मिन्नित्यादितो नरतवर्षाव निमंगल मितिपर्यन्तः पाठोऽनानोगेन लिखितो ज्ञायते; यत उत्सर्पिण्यां चरम जिनेश्वरे निर्वृतिं प्राप्ते शासनं व्युच्छिद्यते, यदाह भगवती सूत्रे विंशतितमशतकस्याष्टम उद्देशके - आगमेस्सीणं चरम तित्थगरस्स के वश्यं कासं तित्थे अणु सिक्सर गोयमा जावईएणं उसनस्स अरदर्द को लियरस जिणपरियाए । वृत्त्येकदेशो यथा - जिपरियाए ति केव विपर्यायः स च वर्षसहस्रन्यूनं पूर्वखम् || For Private & Personal Use Only स्तंज. १४ ॥ ६५ ॥ www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy