________________
तीयारकः समाप्यते । अस्मिंश्चारके त्रयोविंशतिर्जिना एकादश चक्रिणः षट्त्रिंशत्प्रतिवासुदेवाद्या (नब- | नारदसहिताः) एवं सप्ततिर्नरोत्तमा उत्सर्पिण्याख्यकालचक्रदले संजायन्ते । अस्यारकस्य प्रारम्ले त्रिंशद-| धिकवर्षशतमायुर्मानं नराणां, तदनु च तावत्प्रवर्धते यावदेका पूर्वकोटिवत्सराणां परिपूर्णा । अस्यारकस्य । विचत्वारिंशत्सहस्रवर्षन्यूनकोटिकोटिसागराणां प्रमाणं प्रोक्तं पूज्यैः॥ सुषमसुषमा घायां त्रयोविंशतितीर्थपाः । उत्सपिण्यां नविष्यन्ति सन्तु लक्ष्मीप्रदाः सदा ॥१॥ ॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तौ चतुर्दश
स्तम्ने २०६ व्याख्यानम् ॥
व्याख्यानं ॥२०॥ अथ जावितुर्यारकस्वरूपमाहसुषमषमासंझस्तुर्यारको निगद्यते । नाजेयसन्निजो जावी चतुर्विंशतमो जिनः ॥१॥ स्पष्टः । अत्रेयं जावना-अस्यारकस्य सार्ध दिक्करी (1) मितमाससमधिकसमय (३) प्रमितसमासमतिक्रमे चतुर्विंशतितमो धर्मचक्री धनुःपञ्चशतीमूर्तिमान् चतुरशीतिलक्षपूर्वायुः सुवर्णवर्णस्त्रिजगअनसमाज पूर्वमहनीयो विनीतापुरीमलङ्करोति । एतस्य जिनस्य वारके घादशश्चक्री जिनसमानदेहायुर्च
Jain Education Internationen
For Private & Personal use only
www.jainelibrary.org