SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ तीयारकः समाप्यते । अस्मिंश्चारके त्रयोविंशतिर्जिना एकादश चक्रिणः षट्त्रिंशत्प्रतिवासुदेवाद्या (नब- | नारदसहिताः) एवं सप्ततिर्नरोत्तमा उत्सर्पिण्याख्यकालचक्रदले संजायन्ते । अस्यारकस्य प्रारम्ले त्रिंशद-| धिकवर्षशतमायुर्मानं नराणां, तदनु च तावत्प्रवर्धते यावदेका पूर्वकोटिवत्सराणां परिपूर्णा । अस्यारकस्य । विचत्वारिंशत्सहस्रवर्षन्यूनकोटिकोटिसागराणां प्रमाणं प्रोक्तं पूज्यैः॥ सुषमसुषमा घायां त्रयोविंशतितीर्थपाः । उत्सपिण्यां नविष्यन्ति सन्तु लक्ष्मीप्रदाः सदा ॥१॥ ॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तौ चतुर्दश स्तम्ने २०६ व्याख्यानम् ॥ व्याख्यानं ॥२०॥ अथ जावितुर्यारकस्वरूपमाहसुषमषमासंझस्तुर्यारको निगद्यते । नाजेयसन्निजो जावी चतुर्विंशतमो जिनः ॥१॥ स्पष्टः । अत्रेयं जावना-अस्यारकस्य सार्ध दिक्करी (1) मितमाससमधिकसमय (३) प्रमितसमासमतिक्रमे चतुर्विंशतितमो धर्मचक्री धनुःपञ्चशतीमूर्तिमान् चतुरशीतिलक्षपूर्वायुः सुवर्णवर्णस्त्रिजगअनसमाज पूर्वमहनीयो विनीतापुरीमलङ्करोति । एतस्य जिनस्य वारके घादशश्चक्री जिनसमानदेहायुर्च Jain Education Internationen For Private & Personal use only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy