________________
रस्यामुत्पद्यते । अस्मिन्नपि जिनेशे प्रद्योतन इव प्रदर्शितयथास्थितशिवायतने प्राप्तशिवशर्मणि सतिस्तंच. १५ नन्द (ए) मितार्णवोपमकोटिसहस्रप्रमाणानेहसि अतीते एकोनविंशस्तीर्थेशः सार्धधनुःशतध्यप्रमेयकायोत्सेधस्त्रिंशत्पूर्वलदायुः कौशाम्ब्यां जायते । अस्मिन्नपि प्रबोधितसकलकुवलये लब्धसिद्धिसौधसौख्ये : नवतिकोटिसहस्रसागरोपमसमयान्तरितस्तीर्थकृविंशतितमस्त्रिशतधनुर्देहनृच्चत्वारिंशत्पूर्वलक्षायुर्जातरूप- 1 कान्तिर्जगवत्सलः कोशलापुरीं पवित्रयति । अस्मिन्नपि त्रिकालविदि केवलालोकप्रकाशितसमस्तमूर्तामूर्तनेदपदार्थसाथै निर्वृतिपुरीपतित्वमापन्ने सति नवलक्षार्णवकोटिप्रमाणसमयापगमे जिनेश एकविंशतितमस्तमस्तोमविध्वंसनसूर्यरूपः सार्धशतत्रयसङ्ख्येयधनुःप्रमाणकायः पञ्चाशत्पूर्वलक्षायुर्विनितायां महत्तमनरनाथकुले संपद्यते । अस्मिन्नपि जिने रत्नत्रयवितरणकृतानेकनव्यप्राणिसुखे सिद्धत्वं निष्पन्ने सति दश-13 लक्षार्णवकोटिप्रमाणकालातिक्रमे पाविंशस्तीर्थपतिर्धनुश्चतुःशतमितमूर्तिः षष्टिपूर्वतक्षायुः सुवर्णदेहचैत् श्रावस्त्यामुत्पद्यते । अस्मिन्नपि प्रज्ञौ व्यवछिन्नमृत्युजन्मनि संजाते सति तस्मादर्हतः समतिक्रान्ते त्रिंशदार्णवकोटिप्रमाणसमये त्रयोविंशो जिनेश्वरः सार्धचतुःशतीप्रमिततनूत्सेधनृत् नयनतुरग (७२) मितपूर्वलक्षायुर्जाम्बूनददेहकान्तिरयोध्यायां जायते । तस्मिन्नेव समये एकादशः सार्वभौमस्तस्यामेव नगर्यामवतरति । तस्य देहायुर्मानं जिनसमानं ज्ञेयं । अस्मिन्नप्यजितजिनसदृशि जिने निरस्तसमस्तजवप्रपञ्चे ||॥६६॥ सति एतस्य तीर्थाधिपतेरुत्पत्तिसमयतः समतीते पञ्चाशवदार्णवोपमकोटिप्रमाणसमये मुःषमसुषमाख्यस्तृ
१ सूर्ये ।
CARSARKISGAR-660
___JainEducation international 2010_IX
For Private & Personal use only
www.jainelibrary.org