________________
Jain Education International 2010_0
सुषमासमाश्लिष्टदेहयष्टिश्चम्पायामुत्पद्यते । तस्मिन्नेवानेह सि श्रुति ( ४ ) गणिता जवन्ति बलदेवादि - | पुरुषवराः । तत्र वासुदेवायुस्तनुमाने तत्कालीन जिनसमाने गम्ये । तस्याग्रजायुस्तु पञ्चसप्ततिमितवर्षलक्षप्रमाणमुदाहरन्ति । अस्मिन्नपि जिने महानन्दमहाशर्म समूहदीर्घिकासलिलसकलकालखेखनशक्ति - प्रसक्के संजाते सति चतुष्पञ्चाशत्सागरप्रमेय समयन्यतिक्रान्तौ चतुर्दशो देवेशः सप्तार्चिस्तापोत्तारितजातरूपप्रजा हा सकारिनिजशरीरशोजश्चतुरशीतिवर्षलायुरशीतिधनुर्मान देहः सिंहपुरपैौरान् प्रमोदयति । श्रस्मिंश्चावसरे नवमबलदेवादिचतुर्नराः श्रेष्ठा उत्पद्यन्ते । तत्रार्धचक्रिणो देहायुषी तत्कालिन जिनसमाने । | तस्याग्रजायुः पञ्चाशीतिवर्ष क्षमानं ज्ञेयं । तस्मिन्नपि पारंगते निर्वृतिनवोढागाढसमाखिङ्गनसमुद्भूतनूतनाननुभूतपूर्वरम्यतमसुख वितानसमयतां संप्राप्ते सति ततस्तीर्थे शितुः षड्विंशतिसहस्राच्यधिकर्तुनयन (६६) मितशरक्षक्षसमधिकसागरोपमशतन्यूनैककोटिप्र मितार्णवोपमसमये गते पञ्चदशो जिनेशः शरदेकपूर्वलक्षायुर्नवतिधनुर्देहः कलधौतवर्णः नद्दिल पुरेऽवतरति । तस्मिन्नपि पधिजी व निकायपास के शिवं प्राप्ते तस्मावीतरागतो नवकोटिसागरोपमेषु गतेषु षोमश स्तीर्थेशश्चन्द्रवर्णः शतधनुर्देहः स्मरहरिणनयना (२) प्रमेय - पूर्ववक्षायुः काकन्दीनगर्यामुत्पद्यते । श्रस्मिन्नपि बोधिदे मुक्तिं गते तस्मात्तीर्थपतेर्नव तिकोटिसागरोपमेषु गतेषु सप्तदशस्तीर्थेशो दशपूर्वलक्षायुः सार्धशतधनुर्मितमूर्तिमानश्चन्धाननपुर्या समुत्पद्यते । श्रस्मिन्नपि प्रवर्तिततीर्थे सकलकर्ममखसमूलप्रोम्मूखनसमासादितमहानन्दपदे तद्देवाधिदेवसमुद्रवक्षणतः समतीतेषु नवकोटिशतमितार्णवोपमेषु जिनेशोऽष्टादशो विंशतिपूर्ववक्षायुर्धनुर्द्दिशती प्रमाणमूर्तिः कनकवर्णो वाणा
For Private & Personal Use Only
www.jainelibrary.org