SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ ॥६५॥ उपदेशप्रा.श्चक्री श्रावस्त्यामुत्पद्यते । तस्य तनुमानं सार्धनयनश्रुति () मितधनुषं प्रोक्तं, श्रोतःप्रमित (५) सद- संज. १५ वत्सराणि च मानमायुषः । ततस्तस्मिंश्चक्रिणि चरमसमयविषयतां याते दशमः सर्वज्ञः नवमाजिनेशात् | पादोनपट्योपमोनराम (३) प्रमितार्णवोपमे व्यतीते कनकधुतिः समितिकषाय (५५) मित धनुस्तनुं दधानः श्रमणधर्म (१०) प्रमाणवत्सरलक्षायुः रत्नपुरे जायते । अस्मिन्नेव समये पञ्चमबलदेवादिप्रधाननराश्चत्वारोऽवतरन्ति । तत्स्वरूपं प्राग्वघाच्यं । नवरं वासुदेवस्य आयुस्तनुमानं तत्समय-8 वर्तिजिनसमानं ज्ञेयं । बलदेवायुस्तु समयप्रनेद ( ३० ) मितसक्षप्रमाणतः स्यात् । तस्मिन्नपि दशमपरमेष्ठिनि निर्वृते धर्मतीर्थे मुक्तिपतिंवरावरत्वमापन्ने सति ततस्त्रिकालविदः श्रुति ( ५ ) मिता-121 वोपमे गते शातकौम्लनिजतनुशोजः पञ्चाशधनुर्देहस्त्रिंशलक्षायुरुत्पद्यते एकादशो जिनोऽयोध्यायां । अस्मिंश्च समये षष्ठबदेवादिवेद (४) मितनरोत्तमा जायन्ते । तत्रार्धचक्रिणो देहायुःप्रमाणं तत्समय-12 जिनसदृहं । बलदेवायुस्तु पञ्चपञ्चाशशक्षमितं स्यात् । एतस्मिन्नपि तीर्थपतौ निखिखनिजात्मस्वरूपे संपन्ने सति नन्द (ए) मितार्णवोपमसमयातिक्रमे पादशो बोधिदः षष्टिधनुःप्रमाणदेहोत्सेधः षष्टिहायनसदायुः । काम्पीट्यपुरमात्मीयावतारेण ऋषयेत् । तस्मिन्नेव समये सप्तमरामप्रतिपुरुषपुङ्गवचतुष्कमुत्पद्यते । । | तत्स्वरूपं प्राग्वदवसेयं । नवरं सप्तमार्धचक्रिदेहायुर्मानं तत्सामयिकजिनसमं । बलजलायुस्तु विषयनेदा ॥ ६ ॥ (५) च्यधिकषष्टिवर्षलक्षाणि ज्ञेयं । अस्मिन्नपि जिने चतुरनन्तमयतां प्राप्ते सति त्रिंशदतरसमये गते । त्रयोदशः पुरुषोत्तमः सुरपथर्षिसङ्ग्य (७०) धनुर्देहो नेत्रनानुतुरग (७२) मितवर्षसक्षायुः सुवर्णवर्णः । HIN Jain Education International 2016! www.jainelibrary.org For Private & Personal Use Only
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy