SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ Jain Education International 2010_05 देवादिश्रुति (४) मितनरोत्तमा जायन्ते, तेषां स्वरूपं प्राग्वधाच्यं, नवरमर्धचक्रिणो नवाधिकविंशतिधनुर्मानं तनोः, श्रायुर्मानं तु पञ्चाधिकष्टि ( ६५ ) वर्षसहस्राणि । हलिनः पुनः श्रमणमहीयम ( ९ ) | समधिकाशीतिसहस्राणि परिवत्सराणां । एतेषु चतुर्षु गतेषु पञ्चमा ग्रिम जिनतः सहस्रकोटिप्रमेयशरदां काले गते सुवर्णवर्णः सप्तमस्ती थेंशोऽवतरति ढिस्यां । श्रस्मिन्नेव समये तत्रैव पुरे चक्रधरः प्रसूयते । अनयोश्वक्रिजिनेशयोस्त नुमानमचसमय (३०) मितधनूंषि वदन्ति । श्रायुर्मानं चादिदेवश्रमण (८४ सहस्र ) मितसंवत्सराणि । श्रस्मिन् सप्तमे जिने निर्वृतिमुपगते ततस्तीर्थपतितः कोटिसहस्रसंवत्सरन्यूनपश्यतुरीयांश मितकालातिक्रमे सप्तमाग्रिमः प्रभुः सुवक्षोणीधर (५) समधिकधनुर्दशत्रिक (३०) समुत्सेधः श्रोतो विषय ( ९ ) समधिकन व तिसहस्रवत्सरायुः कलधौतदेहकान्तिः पावयति स्वकीयावतारेण हस्तिनागपुरं । श्रस्मिन्नवसरे सप्तमश्चक्री तत्रैव पुरे समुत्पद्यते, तत्समयवर्तिजिनसमान देहायुर्मानं ज्ञेयं । तस्मिंश्चाष्टमप्रजौ मुक्तिमुपगते ततस्तीर्थेशतः पत्योपमार्धप्रमेयसमयव्यतिक्रमे नवमः सर्वदर्शी तत्रैव पुरे प्रसूयते सुवर्णवर्णः । श्रथ च तस्मिन्नेव समये तत्रैव पुरेऽष्टमचक्री जायते । श्रनयोश्चत्वारिंशधनूंषि वपुर्मानं, आयुश्वानयोर्जिनसार्वजौभयोर्वर्षलक्षमेकमुपवर्णितं । श्रस्मिंश्च स्याद्वादवादिनि निर्वृतिं प्राप्ते कियत्यपि काले | गते नवमः सार्वभौमो हस्तिनागपुरे स्यात् । तहरीरं सार्धैकचत्वारिंशधनुर्मानं आयुस्तु समय (३) प्रमेयसंवत्सरलक्षाणि चोक्तं । एतस्मिन्नपि नवमसार्वभौमे कथा शेषतामुपगते कियत्यपि समये गते दशम - १ महाव्रत । For Private & Personal Use Only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy